________________
परिशिष्ट ३ : श्रीमद् विजयराजेन्द्रसूरीश्वर के विविध स्थानीय मूर्ति-लेख
१. भूती (राज.)
बाणवतिधीन्दुवर्षे पोषमासे धवलपक्ष द्वितीयाष्टमी तिथी गुरुवासरे विश्व - पूज्य प्रभु श्रीमद्विजयराजेन्द्रसूरीश्वरस्य बिम्बं शा गुलावचन्द सुत सूरजमल हिम्मतमल पुखराज धनराज, मेघराज भ्रातृभिः कारितं, प्रतिष्ठितं ।
२. नयागांव
सं. २०२७ माघ शु. ६. चन्द्रवासरे नयागांवस्थ पीत्तलीया मांगीलाल शान्तिलाल चत्तरसिंगेभ्यः श्रीमद्विजयराजेन्द्रसूरीश्वर बिम्बं भरापितं प्राणप्रतिष्ठाकृन्ता च श्रीमद्विद्याचन्द्रसूरिणा सुधर्मगणेशपुरे ।
३. उज्जैन
अगन गुणाकाशोष्ट प्रमिते । वैक्रमे मार्ग शुक्ला ५ शुक्रवासरे क्रियोद्धारक नवयुग प्रवर्तक गुरुदेव प्रभु श्रीमद्विजयराजेन्द्रसूरीश्वराणां प्रतिमा का अजमेर वा. लोढ़ा सौभागमल श्रेयसे शान्ताश्राविकया कृ. प्रा. जावरा नगरे श्रीमद्विजयविद्याचन्द्रसूरिभिः ।
४. खाचरौद
सं. २०३१ वैशाख सुदि ७ रविवार खाचरौद निवासी भटेवरा जेठमल पन्नालालेन श्रीमद् राजेन्द्रसूरिबिम्बं निर्मापितं कृता च प्राणप्रतिष्ठा श्रीमद् विद्याचन्द्रसूरेरादेशात् मुनि जयन्तविजयेन खाचरौद नगरे शुभम् ।
५. खाचरौद
विक्रम संवत् १९९८ मार्गशीर्ष सिते दशम्यां भृगुवासरे बागरा निवासिना शा. वन्नाजी खुशालाभिध सुश्रावकेण इन्दौरपुरी श्रीसंघार्थे श्रीमद्विजयराजेन्द्रसूरीश्वर सुबिम्बं निर्माप्य बागरा संघ कृतोत्सव सौधर्म बृहतपागच्छीय श्रीविजययतीन्द्रसूरि करकमलेन तत्प्राणप्रतिष्ठा कारिता ।
६. खाचरौद
श्री वि. संवत् १९८१ ज्येष्ठ सित २ बुधवारे खाचरौद नगर वास्तव्य ओसवंशीय लोढा ऊँकार सुत रखवचन्द सोभागमल्लेन जैनाचार्य श्रीमद्विजयराजेन्द्रसूरीश्वर बिम्बं कारितं प्रतिष्ठितं च श्री विजयभूपेन्द्रसूरिणा राजगढ़ नगरे श्री सौधर्म बृहत्तपागच्छे |
Jain Education International
श्रीमद् राजेन्द्रसूरीश्वर - विशेषांक / १०७
For Personal & Private Use Only
www.jainelibrary.org