SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ २६० નિર્ચન્ય ઐતિહાસિક લેખ-સમુચ્ચય-૧ श्रीरवतगिरितीर्थ-स्तोत्रम् सौराष्ट्र-राष्ट्र-वसुधा-वनिता-किरीटकल्पोज्जयन्तगिरि-मौलि-मणीयमानं । नेमीश्वरं जिनवरं प्रयतः प्रणौमि सौभाग्य-सौरभ-सुभावित-विश्वविश्वम् ॥१॥ स्वामिन् स्मर प्रसरथ स्मरकान्धकार प्रत्यूष भास्कर सुरासुर-सेव्यपादः । श्री रैवताचल सदोदित विश्वदीपज्ज्योतिर्मय प्रशमयामयमंतरं नः ॥२॥ दुःकर्मशर्ममिदुरं गलितं ममाद्य प्रोद्यन्मनोरथ-तरुः फलितश्च सद्यः । मानुष्य-जन्मदुरवाप्यमभूत्कृतार्थ यल्लाघवी क्षणपथं त्वमुपागतोसि ॥३॥ श्रीनेमि-निष्कमण-केवल-मोक्षरूप कल्याण[क]त्रय-पवित्रित-भूमिभागं । तीर्थाधिराजमभिषिचितयत्तडित्वात् तत्सर्पि गर्जित महोर्जित तूर्यरायः ॥४॥ राजीमती बल सनातन सौख्यलक्ष्मी सांगत्य गौरवमहो ! गभिता जितेश । विश्वत्रयी प्रभवता भवता तथापि त्यक्ते त्यजायत मुधैव जनः प्रघोषः ।।५।। पद्यामीवाद्य दलिती किल सिद्धिसौध सोपान-पद्धतिमिवेहसदाधिरोहन् । भव्यो जनः स्मरति वाग्भटदेवमंत्रि राजन्य नेमि जिन यात्रक धर्मबंधोः ॥६॥ आतीय कांचनबलानक तोऽम्बिकायास्तोष्येन रत्नमयबिंबमनर्घ्यमेतत् । रत्नः पुरोहित निवेशितमुद्दधार तीर्थं भवाब्धि-पतयालुमिवजीवम् ।।७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.249374
Book TitleSanskritbhasha Nibaddha Raivatgiri Tirth Stotra
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherZ_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
Publication Year2002
Total Pages6
LanguageGujarati
ClassificationArticle & Stotra Stavan
File Size313 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy