SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ જ્ઞાનચંદ્રકૃત સંસ્કૃતભાષા-નિબદ્ધ “શ્રીરૈવતગિરિતીર્થસ્તોત્ર' चैत्यं चिरंतनमिदं मदनोद्दधार श्रीसज्जनःसुकृतसज्जनसज्जधर्यः । सौवर्ण-कुंभ-मणि-तोरण-रत्नदीप यदैवताद्रि-कटके पटकायतीव |८|| रत्नानि तान्यपि चतुर्दश यत्पुरस्तानूनंजरातृणमुलापति न स्पृशंति । विश्वैकरत्न भवता तवतात्मजेन मन्ये समुद्रविजयेन जितः समुद्रः ॥९॥ माहात्म्यस्य भणितुं भुवनातिशायि श्रीरवतस्य न तु वागधिपः किमीशः । नेमीश्वरस्य विजिनांतर वैरिणोपि प्रेयानभूत् समवसृत्यणुबंधतो यः ॥१०॥ कल्याणकत्रयजिनालय भूत्रयेपि नेमि नमामि चतुराननमंजनाभं । देवेन्द्रमण्डप जिननाथ दिव्य कुण्डं दौर्गत्यतापमलहारि गजेन्द्रपादं ॥११॥ शत्रुञ्जयाभिध गिरीश कृतावतारं श्रीवस्तुपालसचिवेशविहारसारं । सम्मेतचैत्य भवनेन युगादिदेवमष्टापदेन च निविष्टमहं नमामि ॥१२॥ राजीमती किल स निर्झर कन्दरायामणि नेमि-विरहादि-वशो चयन्ती । अंबेव यात्रकजने दुरितापहन्त्री दिव्यांबिका जयति कामित-कामधेनु ॥१२॥ वंदेऽवलोकशिखरे तमरिष्टनेमि वैषम्यमाक् शिखरशेखरतामितौ तौ । प्रद्युम्न शाम्ब मुनिकेवलिनो दिशंता वुच्चैर्महोदयपदं तु यथा तथेति ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.249374
Book TitleSanskritbhasha Nibaddha Raivatgiri Tirth Stotra
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherZ_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
Publication Year2002
Total Pages6
LanguageGujarati
ClassificationArticle & Stotra Stavan
File Size313 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy