SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ મજ્યતિત અને તેનું મહત્ત્વ वादद्वात्रिंशिका ग्रामान्तरोपगतयोरेकामिषसंगजातमत्सरयोः। स्थात् सौ (? स) ख्यमपि शुनो चोरपि वादिनोर्न स्यात् ॥ १॥ क्व च तत्त्वाभिनिवेशः क्व च संरंभातुरेक्षणं वदनम् । क्व च सा दीक्षा विश्वसनीयरूपतानुजुर्वादः (?) ॥२॥ तावद् बकमुग्धमुख स्तिष्ठति यावन्न रङ्गमवतरति ! रजावतारमत्तः काकोदतनिष्ठरो भवति ।।३।। कौडनकमीश्वराणां कुर्कुटलावकसमानबालेभ्यः । शास्त्राण्यपि हास्यकथां लघुतां वा क्षुल्लको नाति ॥ ४ ॥ अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय । कृत्स्नं वाङ्मयमित इति खादत्यङ्गानि दर्पण ॥ ५ ॥ अन्यत एव श्रेयांस्यन्यत एव विचरन्ति वादिवृषाः । वाक्संरम्भः क्वचिदपि न जगाद मुनिः शिवोपायम् ॥७॥ यथकलहाभिजातं वाक्छलरावतार निर्वाच्यम् । स्वस्थमनोभिस्तत्त्वं परिमीमांसेन्न दोषः स्यात् ॥ ८ ॥ साधयति पक्षमेकोऽपि हि विद्वान् शास्त्रवित् प्रशमयुक्तः । न तु कलहकोटिकोटयाऽपि समेता (? सगता) वाक्यलालभुजः ॥९॥ आतध्यानोपगतो वादी प्रतिवादिनस्तथा स्वस्य । चिन्तयति पक्षनयहेतुशास्त्रवाग्बाणसामर्थ्यम् ॥ १० ॥ हेतुविदसौ न शब्दः (शाब्दः) शाब्दोऽसौ न तु विदग्धहेतुकथः । उभयज्ञो भावपटुः पटुरन्योऽसौ स्वमतिहीनः ॥ ११ ॥ सा नः कथा भवित्री तत्रैता जातयो मया योज्याः । इति रागविगतनिद्रो वाग्मुखयोग्यां निशि करोति ॥ १२ ॥ अशुभवितर्कविधूमितहृदयः कृत्स्ना क्षपामपि न शेते । कुण्ठितदर्पः परिषदि वृथात्मसंभावनोपहतः ॥ १३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.249251
Book TitleSanmatitarka ane Tenu Mahattva
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherZ_Darshan_ane_Chintan_Part_2_004635.pdf
Publication Year1957
Total Pages32
LanguageGujarati
ClassificationArticle & Literature
File Size534 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy