SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ४९ ] દર્શન અને પિતાના नामि किं वदसि यस्य कृतान्त एषः सिद्धान्तयुक्तमभिधत्स्व कुहैतदुतम् । प्रन्थोऽयमवधारय नैष पन्थाः पोऽयमित्यविशदागमतुण्डान्धः ॥ ८ ॥ आम्नाममार्गसुकुमारकृताभियोगा करोत्तरैरमिहतस्य विलीयते धीः । नौराजितस्य तु सभाभटसंकटेषु शुद्धप्रहारविभवा रिपवः स्वपन्ति ॥ २१ ॥ किं मर्म नाम रिपुषु स्थिरसाहसस्य मर्मस्वपि प्रहरति स्ववधाय मन्दः । ... आशीविषो हि दशनैः सहजोप्रवीयः क्रीडन्नपि स्पृशति यत्र तदेव मम ॥ १६ ।। मन्दोऽप्यहार्यवचनः प्रशभानुयातः स्फीतागमोऽप्यनिभृतः स्मितवस्तु पुंसाम् । तस्मात् प्रवेष्टमुदितेन सभामनांसिं यलः श्रुताच्छत्तगुणः सम एव कार्यः ॥ २० ॥ आक्षिप्य यः स्वसमयं परिनिष्ठुराक्षः पश्यत्यनाइतमनाश्च परप्रवादान् । आक्रम्य पार्थिवसभाः स विरोचमानः __ शोकप्रजागरकृशान् द्विषतः करोति ॥ १८ ॥ कि गर्जितेन विपुषु त्वभितो मुखेषु किं त्वेव निर्दयविरूपितपौरुषेषु । बाग्दीपितं तृणकशानुबलं हि तेजः कल्पात्ययस्थिरविभूति पराकमोत्यम् ॥ २९ ॥ परिचितनयः स्फीताथोऽपि श्रियं परिसंगतां न नृपतिरलं भोक्तुं कृत्स्ना कृशोपनिषद्गलः ! विदितसमयोऽप्येवं वाग्मी विनोपनिषत्कियां न तपति यथा विहातारस्तथा कृतविग्रहाः ॥ ३२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.249251
Book TitleSanmatitarka ane Tenu Mahattva
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherZ_Darshan_ane_Chintan_Part_2_004635.pdf
Publication Year1957
Total Pages32
LanguageGujarati
ClassificationArticle & Literature
File Size534 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy