SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ६४८] દર્શન અને ચિંતન यदि विजयते कथश्चित्ततोऽपि परितोषभममर्यादः । स्वगुणविकत्यनषिक (?)बीनपि लोकान् खलीकुरुते ॥ १५ ।। उत जीयते कश्चित् परिषत्परिवादिनं स कोपान्धः । गलगजेनाकामन् लक्ष्यविनोदनं कुरुते । १६ ॥ वादकथां न क्षमते दीर्घ निःश्वसिति मानभङ्गोषणम् । रम्येऽप्यरतिज्वरितः सुहृत्स्वपि वनीकरणवाक्यः ।। १७ ।। दुःखमहंकारप्रभवमित्ययं सर्वतन्त्रसिद्धान्तः। अथ च तमेवारूढस्तत्त्वपरीक्षां किल करोति ॥ १८ ॥ ज्ञेयः परसिदान्तः स्वपक्षबलनिश्चयोपलब्ध्यर्थम् । परपक्षक्षोभणमभ्युपेत्य तु सतामनाचारः ॥ १९ ॥ स्वहितायैवोत्थेयं को नानामतिविचेतनं लोकम् । यः सर्वञ्जन कृतः शक्ष्यति तं कर्तुमेकमतम् ।। २० ।। सर्वज्ञविषयसंस्थाश्छद्मस्थो न प्रकाशयत्यर्थान् । नाश्चर्यमेतदत्यद्भुतं तु यत्किंचिदपि वेत्तिं ॥ २१ ॥ परुषवचनोद्यतमुखैः काहलजनचित्तविभ्रमपिशाचैः । धूतः कलहस्य कृतो मीमांसा नाम परिवर्तः ॥ २४ ।। परनिग्रहाध्यवसितश्चित्तकाम्यमुपयाति तद्वादी । यदि तत्स्याद्वैराग्ये न चिरेण शिवं पदमुपयातु ॥ २५ ॥ एकमपि सर्वपर्ययनिर्वचनीयं यदा न वेत्त्यर्थम् । मां प्रत्यहमिति गर्वः स्वस्थस्य न युक्त इह पुंसः ॥ २६ ॥ न्यायद्वात्रिंशिका दैवखातं वदनं आत्मायत्तं च वाङ्मयम् । श्रोतारः सन्ति चोकस्य निर्लज्ज: को न पण्डितः ॥ १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.249251
Book TitleSanmatitarka ane Tenu Mahattva
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherZ_Darshan_ane_Chintan_Part_2_004635.pdf
Publication Year1957
Total Pages32
LanguageGujarati
ClassificationArticle & Literature
File Size534 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy