________________ પુણ્યશ્લેક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખે તથા પ્રશરિતલેખે [ કાલે तेन श्रीवस्तुपालाद् विलसदसिलताभीमवृत्तादमात्या दत्याकारावतारः प्रथममधिगतः सिन्धुराजात्मजेन // 34 // ये नारिनागदमनीं दधतासिलताममोघमन्त्रेण / उत्तारितरोषविषप्रसरः समरे कृतः शङ्खः // 35 // अमात्यतरणे ! शृणु क्षणमिदं मदीयं वचः, स्वचक्र-परचक्रयोरपि पुरः प्रमोदात् सदा / तवोपकृतिमर्थिनः प्रकृतिमप्रमत्तेन्द्रियाः, कृतिं च कृतिपुङ्गवा युवतयः स्तुवन्त्याकृतिम् // 36 // सा कालिदासस्य कवित्वलक्ष्मीः, स्फुटं प्रविष्टा त्वयि वस्तुपाल ! / आसादिताऽस्माभिरवेक्षमाणैः, साक्षादियं तत्पदपद्धतिर्यत् // 37 // धरणे! धरः स्थितोऽसौ नागः शेषः करोति धृतिमतुलाम् / पुन्नागः पुनरुपरि स्थितोऽश्वराजात्मजः सततम् // 38 // श्रीवस्तुपालः स चिरायुरस्तु यन्मन्त्रसंत्रस्तसमस्तशत्रोः / चौलुक्यभर्नुस्तदसेश्च तिष्ठत्यलब्धसिद्धिः परमारणेच्छा // 39 // तिस्रः स्पृशन्नपि तिथीरिव जगतीरेष ते यशोवारः / श्रीवस्तुपाल ! कलयति नावमतां मे तदाश्चर्यम् // 40 // कल्पायुर्भवतु द्विषोऽभिभवतु श्रीवस्तुपालः क्षितौ दुर्दैवानलदग्धसाधुजनतानिर्वापणैकापणः / अम्भोधेः सविधे विधेरपि मनस्यातन्वता विस्मयं येन क्रोधकरालभालभ्रकुटिर्भग्ना भटानां घटा // 41 // मन्ये धुरि स्थितमिम सचिवं शुचीनां मध्यस्थमेव मुनयः पुनरामनन्ति / मातः! सरस्वति ! विवादपदं तदेतन्निीयतां सह महद्भिरुपागतं मे // 43 / / आलोकतेऽस्य न खलोऽपि किमप्यवद्यं विद्याभिभूतपुरुहूतपुरोहितस्य / यस्यायमाहतभुजार्गलया व्यधायि श्रीवीरवेश्मनि कलिः स्खलितप्रवेशः // 43 // विरचयति वस्तुपालश्शुलुक्यसचिवेषु कविषु च प्रवरः / न कदाचिदर्थहरणं श्रीकरणे कान्यकरणे वा // 44 // प्रचारं चौराणां प्रचुरतुरगश्रीः प्रशमयन्नमेयं पाथेयं पथि पथिकसार्थाय वितरन् / दिगन्तादाहूतैर्विहितबहुमानैः प्रियजनैः समं मन्त्रीयात्रामयमकृतशत्रुञ्जयगिरौ // 45 // यो मान्ये मानमुच्चैः सुहृदि सुहृदयः स्नेहमल्पे प्रसाद भीते रक्षां दरिद्रे द्रविणवितरणं यानहीने च यानम् / मागे गेऽपि कुर्वन्नपर इव सुरक्ष्मारुहः मापमन्त्री यात्रां कृत्वोजयन्ते विजितकलिमलः प्राप सङ्घप्रभुत्वम् // 46 // अनुजन्मना समेतस्तेजःपालेन वस्तुपालोऽयम् / मदयति कस्य न हृदयं मधुमासो माधवेनेव // 47 // शान. 40 Jain Education International For Private & Personal Use Only www.jainelibrary.org