SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ 712 ] જ્ઞાનાંજલિ इहाऽमात्ये भ्रान्त्याऽप्यकलितकलङ्के पुनरसौ विवेकाविष्कारं रचयति परं गीरिव गुरोः॥ 23 // लोकेऽस्मिन्नयमेव मन्त्रितिलकः श्रेयानिति व्याहृतं सत्य मानय माऽपमानय सखे ! मान्य तदन्यैर्जनैः। एतस्मिन् सुकृतामयेऽपि समये सौम्येन यः कर्मणा धर्म संचिनुते करोति च महाजैनो निजैनोव्ययम् // 24 // के वा स्खलन्ति न नरेन्द्र नियोगमुद्रां हस्तस्थितां मधुघटीमिव धारयन्तः ? / तां दीपिकामिव करे पुनरेष कृत्वा सन्मार्गमञ्चति निरस्ततमःसमूहः // 25 // कार्पण्यातिशयेन कश्चन धनं यः स्वं निधत्ते स तद् भोक्तु नात्र न वाऽप्यमुत्र लभते हस्तादधस्ताद् गतम् / यः पात्रप्रतिपादनेन सफलीभूतां विभूतिं पुन (क्तेऽस्मिन् विदितागमोऽनुगमयत्यन्यत्र जन्मन्यपि // 26 // मया मोहं नीताः कति न मतिमन्तोऽपि किमहं निकृष्ट श्लिष्टा विपणिषु पणस्त्रीगणनया? / विषादं कृत्वा श्रीरिति किल गता तीर्थ मिव तं ततः सन्मार्गेण प्रतिदिवसमेनां नयति यः // 27 // गुणैः परेषां गणशो गृहीतैर्गुणीति युक्ता किल कीर्तिरस्य / अप्यर्थिसार्थप्रतिपादितश्रीः, श्रीमानिति ख्यातिरिदं तु चित्रम् // 28 // आलोकनादपि विनाशितसज्जनातिः, श्रीवस्तुपालसचिवः स चिरायुरस्तु। यत्कीर्तयस्त्रिदिवसिन्धुपयःसपक्षाः प्रक्षालयन्ति कलिना मलिनां धरित्रीम् // 29 // केचित् कवीन्द्रमपरे पुरुषप्रधान, जानन्ति संयति सुदुःसहमन्युमन्ये / मन्येऽहमेनमिह कर्णमिवावतीर्ण', श्रीवस्तुपालवपुषा विदुषां तपोभिः // 30 // नेत्रोत्सवं सुवति तापमपाकरोति, दत्ते सदा सुमनसाममृतैः प्रमोदम्।। सल्लक्षणप्रणयिनीं च बित्ति मूत्ति, किं रोहिणीपतिरहो ! ननु वस्तुपालः ? // 31 // लोकानां वदनानि दीनवदनः कस्मात् समालोकसे, भ्रातः ! सम्प्रति कोऽपि कुत्रचिदपि त्राता न जातापदाम् / अस्त्येकः परमत्र मन्त्रितिलकः श्रीवस्तुपालः सतां, दैवादापतितं छिनत्ति सुकृती यः कण्ठपाश हठात् // 32 // मत्तारिद्विपसिंहसिंहनचमूचक्रेण विक्रामतो यस्यासिस्फुरितानि तानि ददृशुः के वा न रेवातटे ? / तस्यापि प्रसभं बमा भुजयोः संरम्भम-भोनिधि प्रान्ते सैष सरीषदृष्टिघटनामात्रेण मन्त्रीश्वरः // 33 // विक्रामद्वैरिचक्रप्रहितशितशरासारदुरवीर व्यापारे यस्य नाऽऽसीदतिपरुषपरुषः सङ्गरे भङ्गरेखा / Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.230162
Book TitlePunya Shloka Mahamatya Vastupalna Aprasiddha Shilalekho tatha Prashastilekho
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPunyavijayji
Publication Year1969
Total Pages4
LanguageGujarati
ClassificationArticle & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy