SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ પુણ્યક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રસારિતલેખ [ 31 भवति विभवे पुंसां चक्षुस्तृतीयमिति श्रुति ने तु कुमतयस्ते वीक्षन्ते सति त्रितये दृशाम् / अयमिह परं मन्त्री नेत्रद्वयेऽपि करस्थिता मलकफलकप्रायां लोकद्वयीमवलोकते // 12 // वस्तुपाल ! सदा हस्ते सत्यप्यमृतवर्षिणि / वैरिवर्गः 'सदाहस्ते यत् तदेत दिहाद्भुतम् // 13 // आकर्षनसिदण्डमेव न पुनः पादं विमुञ्चन्निषु श्रेणीमेव न मानितां विनमयन् धन्वैव नोच्चः शिरः। कम्पं दन्तपिधानमेव न मनः संख्ये दधानश्चम कारं कस्य चकार नैव सचिवस्तोमैकवास्तोष्पतिः ? // 14 // प्रासादास्तव वस्तुपाल ! त इमे तन्वन्ति चेतः सतां / सानन्द शशिशेखरादिशिखरनामाभिरामश्रियः। येषां काञ्चनकुम्भसम्भवमहःसन्दोहसन्तपिताः / सन्त्युच्चैस्तुहिनोच्चयेऽप्युपचयं पुष्णन्ति पूष्णः कराः // 15 // परिपीडिता समन्ताज्जडसमयेनामुना गिरा देवी। श्रीवस्तुपालसचिवं निबिडगुणं पटमिवाश्रयति // 16 // उद्धृत्य बाहुमहमेष मुहुर्वदामि ब्रूतां स मद्वचसि विप्रतिपद्यते यः। यद्यस्ति कश्चिदपरः परमार्थवेदी श्रीवस्तुपालसचिवेन समः क्षमायाम् // 17 // श्रीवस्तुपाल! चिरकालमयं जयन्तसिंहः सुतस्तव भवत्वधिकाधिकधीः / यस्तावकीनधनवृष्टिहृतावशिष्टं शिष्टेषु दौस्थ्यदवपावकमुच्छिनत्ति // 18 // यथा यथाऽयं तव वस्तुपाल ! गोत्रं गुणैः सूनुरलङ्करोति / तथा तथा मत्सरिणां नराणाममि चित्तेष्वनलं करोति // 19 / / पुरा पादेन दैत्यारे वनोपरिवतिना। अधुना वस्तुपालस्य हस्तेनाधाकृतो बलिः // 20 // मध्यस्थ कथयन्ति केचिदिह ये त्वां साधुवृत्त्या बुधाः श्रीमन्त्रीश्वर ! वस्तुपाल! न मृषा तेषामपि व्याहृतम् / कर्णोऽभूदुपरि क्षितेबलिरधस्त्वं चात्र मध्ये तयोः स्थातेत्यर्थसमन्वये ननु वयं मध्यस्थमाचक्ष्महे // 21 // कम्पाकुलमवलोक्य प्रतिवीराणां रणाङ्गणे हृदयम् / अनुकम्पाकुलमयमपि सचिवश्चक्रे निजं चेतः // 22 // नरेन्द्रश्रीमद्रा सपदि मरिरेवापहरते हताशा चैतन्यं परिचरितमालिन्यमनसाम् / 1 दाहेन सहितः सदाहः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.230162
Book TitlePunya Shloka Mahamatya Vastupalna Aprasiddha Shilalekho tatha Prashastilekho
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPunyavijayji
Publication Year1969
Total Pages4
LanguageGujarati
ClassificationArticle & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy