________________ 30) शानाrle प्रशस्तिलेखाङ्क-३ पाणिप्रभापिहितकल्पतरुप्रवालश्चौलुक्यभूपतिसभानलिनीमरालः / दिक्चक्रवालविनिवेशितकीर्तिमालः सोऽयं चिरायुरुदियादिह वस्तुपालः // 1 // एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं लजानम्रशिराः स्थिरातलमिदं यद् वीक्षसे वेद्मि तत् / वाग्देवीवदनारविन्दतिलक ! श्रीवस्तुपाल ! ध्रुवं. पातालाद् बलिमुद्दिधीर्घरसन्मार्ग भवान् मार्गति // 2 // न जातु विश्राम्यति तावकीना दीनातिनिर्वासक ! वस्तुपाल ! / जिह्वा परेषां गुणमाददाना करद्वयी च द्रविणं ददाना // 3 // कर्णेऽभ्यर्णमुपागते सुरपतेर्वैरोचने रोचय___त्युच्चैरात्मरुचा भुजङ्गभुवनं प्राप्ते शिवत्वं शिबौ / / / जातः कालवशेन यः किल खिलस्त्यागस्य मार्गः पुनः सोऽयं सम्प्रति वस्तुपाल ! भवता श्रेयस्कृता वाह्यते // 4 // वस्तुपालः कथं नाम नाऽयं जीमूतवाहनः ? / उपक्रियामहीनां यः करोति द्विषतामपि // 5 // उल्लासितपल्लवकः कल्पतरुः कल्पते न संवदितुम् / सुमनःसमृद्धिमधिकां पालयता वस्तुपालेन // 6 // . करोऽयं कल्पद्रुस्तव कमलवासा च दृगसौ सुधासूक्तिः सैषा शिशिरकरबिम्ब मुखमिदम् / तदित्थं पाथोधेर्मथनहतरत्नस्य भवता समुद्रेणौपम्यं भवति सचिवेन्दो ! किमुचितम् ? // 7 // प्रायः सन्ति नराः परापकृतये नित्यं कृतोपक्रमाः / कस्तान दुस्तरदुष्कृतोत्करदुरालोकान् समालोकते ? / द्रष्टव्यस्तु स वस्तुपालसचिवः षाड्गुण्यवाचस्पति र्वाचा सिञ्चति यः सुधामधुरया दुर्दैवदग्धं जगत् // 8 // वैरोचने चरितवत्यमरेशमैत्रीमेकत्र नागनगरं च गते द्वितीये / दीनाननं भुवनमूर्द्धमधश्च पश्यदाश्वासितं पुनरुदारकरेण येन // 9 // कुत्रापि नोपसर्गो वर्णविकारो निपाततो वाऽपि / सचिवोत्तमेन रचिता न व्याकरणस्थिति]न // 10 // ते तिष्ठन्त्यपरे नरेन्द्रकरणव्यापारिणः पारणां ये नित्यं पवनाशना इव परप्राणानिलैः कुर्वते / स्तोतव्यः पुनरश्वराजतनुजो यः सारसारस्वता धारः कारणमन्तरेण कुरुते पथ्यं पृथिव्या अपि // 11 // Jain Education International For Private & Personal Use Only www.jainelibrary.org