SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ પુણ્યશ્લેક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રસસ્તિલેખે ( 300 तच्छायायां भुवनमखिल हन्त ! विश्रान्तमेतद दोलाकेलिं श्रयति परितः कीतिकन्या च तस्मिन् // 34 // श्रीवस्तुपालयशसा विशदेन दूरादन्योन्यदर्शनदरिद्रदृशि त्रिलोक्याम् / नाभौ स्वयम्भुवि वसत्यपि निर्विशङ्क शङ्के स चुम्बति हरिः कमलामुखेन्दुम् // 35 // स एष निःशेषविपक्षकालः श्रीवस्तुपालः पदमभुतानाम् / यः शङ्करोऽपि प्रणयिवजस्य विभाति लक्ष्मीपरिरम्भरम्यः // 36 // चीत्कारैः शकटवजस्य विकटैरश्वीयहेषारवै रारावै रवणोत्करस्य बहलैबन्दीन्द्रकोलाहलैः / नारीणामथ चच्चरीभिरशुभप्रेतस्य वित्रस्तये मन्त्रोच्चारमिवाऽऽचचार चतुरो यस्तीर्थयात्रामहम् // 37 // // एते मलधारिनरेन्द्र प्रभसूरीणाम् // श्रीरैवताचलस्थश्रीशत्रुञ्जयावतारप्रवेशे वामभित्तिगा प्रशस्तिरेषा ॥छ / प्रशस्तिलेखाङ्क--२ श्रेयः पुष्यतु शाश्वतं यदुकुलक्षीरार्णवेन्दुर्जिनो ___ यत्पादाब्जपवित्रमौलिरसमश्रीरुजयन्तोऽप्ययम् / धत्ते मूनि निजप्रभुप्रसृमरोद्दामप्रभामण्डलै विश्वक्षोणिभृदाधिपत्यपदवीं नीलातपत्रोज्ज्वलाम् // 1 // प्रीति पल्लवयन्तु वो यदुपतेर्देवस्य देहातो भृङ्गाभाः शशिकुन्दसुन्दररदज्योतिश्छटालङ्कृताः / यः(? याः) सम्मोहपराजयैकपिशुनप्रोत्कीर्णवर्णस्फुरत्पूर्वापट्टसनाभयः शुशुभिरे धर्मोपदेशक्षणे // 2 // आनन्दाय प्रसवतु सदा कुम्भिकुम्भोपमानं नामेयस्य स्फुरितचिकुरोत्तंसमंसद्वयं वः। श्रेयः सम्पत्कलशयुगलं श्रृङ्खलानद्धमुच्चै__ यन्मन्यते विपुलमतयः पुण्यलक्ष्मीनिधानम् // 3 // यत्कल्पद्रम कामधेनु-मणिभिर्यच्छद्भिरिष्ट फलं श्रेयः किश्चिदुपाजि तत्परिणतिः श्रीवस्तुपालः किल / यत् त्वेतस्य गतस्पृहानपि जनानिच्छाधिकं धिन्वतः पुण्यं तत्परिपाकमाकलयितुं सर्वज्ञ एव प्रभुः // 4 // घद्धिष्णुपुण्यभयसन्ततिरद्भुतश्रीः श्रीवस्तुपालसचिवः स चिरायुरस्तु / संक्लप्तसङ्घपतिना कृततीर्थयात्राः खेलन्ति यस्य शिशवोऽपि गृहाङ्गणेषु // 5 // // श्रीनागेन्द्रगच्छे श्रीविजयसेनसूरिशिष्यश्रीउदयप्रभसूरीणाम् // छ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.230162
Book TitlePunya Shloka Mahamatya Vastupalna Aprasiddha Shilalekho tatha Prashastilekho
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPunyavijayji
Publication Year1969
Total Pages4
LanguageGujarati
ClassificationArticle & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy