SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ 300] જ્ઞાનાંજલિ हहो रोहण ! रोहित त्वयि मुहुः किं पीनतेय ? श्रुणु भ्रातः! सम्प्रति वस्तुपालसचिवत्यागैर्जगत् प्रीयते / तेनास्तैव ममार्थिकुट्टनकथाप्रीतिर्दरी किन्नरी गीतैस्तस्य यशोऽमृतैश्च तदियं मेदस्विता मेऽधिकम् // 26 // देव ! स्वर्नाथ ! कष्ट, ननु क इव भवान् ! नन्दनोद्यानपालः, खेदस्तत्कोऽद्य ? केनाप्यहह ! तव हृतः काननात् कल्पवृक्षः। हुँ मा वादीस्तदेतत् किमपि करुणया मानवानां मयैव प्रीत्यादिष्टोऽयमुास्तिलकयति तल वस्तुपालच्छलेन // 27 // कर्णायास्तु नमो नमोऽस्तु बलये त्यागैकहेवाकिनौ यौ द्वावप्युपमानसम्पदमियत्काल गतौ त्यागिनाम् / भाग्याम्भोधिरतः परं पुनरयं श्रीवस्तुपालश्चिरं मन्ये धास्यति दानकर्मणि परामौपम्यधौरेयताम् // 28 // व्योमोत्सङ्गरुधः सुधाधवलिताः कक्षागवाक्षाकिताः ___ स्तम्भश्रेणिविजृम्भमाणमणयो मुक्तावचूलोज्ज्वलाः / दिव्याः कल्पमृगीदृशश्च विदुषां यत्त्यागलीलायितं व्याकुर्वन्ति गृहाः स कस्य न मुदे श्रीवस्तुपालः कृती ? // 29 // यद् दूरीक्रियते स्म नीतिरतिना श्रीवस्तुपालेन तत् __काञ्चित् संवननौषधीमिव वशीकाराय तस्येक्षितुम् / कीर्तिः कौञ्जनिकुञ्जमानगिरिं प्राशैलमस्ताचलं विन्ध्योऽधर-शर्वपर्वत-महामेरूनपि भ्राम्यति // 30 // देवः पङ्कजभूविभाव्यभुवनं श्रीवस्तुपालोद्भवैः शुभ्रांशुद्युतिभिर्यशोभिरभितोऽलक्ष्यैर्विलक्षीकृतम् / कल्पान्तोद्धतदुग्धनीरधिपयःसन्तापशङ्काकुलः शङ्के वत्सर-मास-वासरगणं संख्याति सर्गस्थितेः // 31 // चित्रं चित्रं समुद्रात् किमपि निरगमद् वस्तुपालस्य पाणे यो दानाम्बुप्रवाहः स खलु समभवत् कोर्तिसिद्धस्रवन्ती / साऽपि स्वच्छन्दमारोहति गगनतलं खेलति क्ष्माधराणां शृङ्गोत्सङ्गेषु रङ्गत्यमरभुवि मुहुर्गाहते खेचरोर्वीम् // 32 // पुण्यारामः सकलसुमनःसंस्तुतो वस्तुपाल स्तत्र स्मेरा गुणगणमयी केतकीगुल्मपङ्क्तिः / तस्यामासीत् किमपि तदिदं सौरभ कोतिदम्भाद् येन प्रौढप्रसरसुहृदा वासिता दिग्विभागाः // 33 // सेचं सेचं स खलु विपुलैर्वासनावारिपूरैः स्फीतां स्फाति वितरणतरुवस्तुपालेन नीतः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.230162
Book TitlePunya Shloka Mahamatya Vastupalna Aprasiddha Shilalekho tatha Prashastilekho
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPunyavijayji
Publication Year1969
Total Pages4
LanguageGujarati
ClassificationArticle & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy