SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ પુણ્યશ્લેક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખ તથા પ્રસસિતલેખો [ 307 त्यागो यद्वसुवसुवारितजगद्दारिद्रयदावानल श्वतः कण्टककुट्टनैकरसिकं वर्णाश्रमेष्वन्वहम् / .. सङ्ग्रामश्च समग्रवैरिविपदामद्वैतवैतण्डिक स्तन्मन्ये वसति त्रिधाऽपि सचिवोत्तंसेऽत्र वीरो रसः // 17 // आश्चर्य वसुवृष्टिभिः कृतमनःकौतूहलाकृष्टिभि यस्मिन् दानघनाघने तत इतो वर्षत्यपि प्रत्यहम् / दूरे दुर्दिनसंकथाऽपि सुदिन तत् किञ्चिदासीत् पुन येनोविलयेऽत्र कोऽपि कमलोल्लासः परं निर्मितः // 18 // साक्षाद् ब्रह्मपरम्परां गतमिव श्रेयोविवत्तः सतां तेजःपाल इति प्रतीतमहिमा तस्यानुजन्मा जयी / यो धत्ते न दशां कदापि कलितावद्यामविद्यामयीं य चोपास्य परिस्पृशन्ति कृतिनः सद्यः परां निव॒तिम् // 19 // सङ्ग्रामः क्रतुभूमिरत्र सततोहीप्रः प्रतापानलः श्रूयन्ते स्म समन्ततः श्रुतिसुखोङ्गारा द्विजानां गिरः। मन्त्रीशोऽयमशेषकर्मनिपुणः कर्मोपदेष्टा द्विषो होतव्याः फलवांस्तु वीरधवलो यज्वा यशोराशिभिः॥ 20 // प्रलाध्यो न वीरधवलः क्षितिपावतंसः कैर्नाम विक्रम-नयाविव मूर्तिमन्तौ। श्रीवस्तुपाल इति वीरललामतेजःपालश्च बुद्धिनिलयः सचिवौ यदीयौ / / 21 // अनन्तप्रागल्भ्यः स जयति बली वीरधवलः सशैलां साम्भोधिं भुवमनिशमुद्धर्तुमनसः। इमौ मन्त्रिप्रष्ठौ कमठपति-कोलाधिपकलामदभ्रां बिभ्राणौ मुदमुदयिनी यस्य तनुतः / / 22 // युद्धं वारिधिरेष वीरधवलक्ष्माशक्रदोविक्रमः पोतस्तत्र महान् यशःसितपटाटोपेन पीनद्युतिः। सोऽयं सारमरुद्भिरश्चतु परं पारं कथं न क्षणाद् यात्राऽऽश्रान्तमरित्रतां कलयतस्तावेव मन्त्रीश्वरौ ? // 23 // रौरं भ्राम्यतु नाम वीरधवलक्षोणीन्दुकीतिर्दिवं . पाताल च महीतल च जलधेरन्तश्च नक्तन्दिवम् / धीसिद्धाञ्जननिर्मल विजयते श्रीवस्तुपालाख्यया तेजःपालसमाह्वया च तदिदं यस्या द्वय नेत्रयोः॥ 24 // श्रीमन्त्रीश्वरवस्तुपालयशसामुच्चावचैर्वीचिभिः सर्वस्मिन्नपि लम्भिते धवलतां कल्लोलिनीमण्डले / गङ्गवेयमिति प्रतीतिविकलास्ताम्यन्ति कामं भुवि भ्राम्यन्तस्तनुसादमन्दितमुदो मन्दाकिनीधार्मिकाः // 25 // Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.230162
Book TitlePunya Shloka Mahamatya Vastupalna Aprasiddha Shilalekho tatha Prashastilekho
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPunyavijayji
Publication Year1969
Total Pages4
LanguageGujarati
ClassificationArticle & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy