________________ 306] જ્ઞાનાંજલિ राकाताण्डवितेन्दुमण्डलमहःसन्दोहसंवादिभिः ___ यत्कीर्तिप्रकरैर्जगत्त्रयतिरस्कारैकहेवाकिभिः / अन्योन्यानवलोकनाकुलितयोः शैलात्मजा-शूलिनोः क्व त्वं क्व त्वमिति प्रगल्भरभसं वाचो विचेरुमिथः // 8 // बाढं प्रोढयति प्रतापशिखिनं कामं यशःकौमुदी सामोदां तनुते सतां विकचयत्यास्यारविन्दाकरान् / शत्रुस्त्रीकुचपत्रवल्लिविपिनं निःशेषतः शोषय त्यन्यः कोऽप्युदितो रणाम्बरतले यस्यासिधाराधरः // 9 // तत्सत्यं कृतिभिर्यदेष भुवनोद्धारैकधौरेयतां बिभ्राणो भृशमच्युतस्थितिरतिप्रीत्युत्तरं गीयते / यत्र प्रेम निरर्गलं कमलया सर्वाङ्गमालिङ्गिते केषां नाम न जज्ञिरे सुमनसामौर्जित्यवत्यो मुदः ? // 10 // न यस्य लक्ष्मीपतिरप्युपैति जनार्दनत्वात् समतां मुकुन्दः / वृषप्रियोऽप्युग्र इति प्रसिद्धि दधत् त्रिनेत्रोऽपि न चास्य तुल्यः // 11 // स्वस्ति श्रीबलये नमोऽस्तु नितरां कर्णाय दाने ययो रस्पष्टेऽपि दृशां यशः कियदिदं वन्द्यास्तदेताः प्रजाः / दृष्टे सम्प्रति वस्तुपालसचिवत्यागे करिष्यन्ति ताः कीर्ति काञ्चन वा पुनः स्फुटमिय विश्वेऽपि नो मास्यति // 12 // यस्मिन् विश्वजनीनवैभवभरे विश्वम्भरां निर्भर श्रीसम्भारविभाव्यमानपरमप्रेमोत्तरां तन्वति / प्राणिप्रत्ययकारिकेवलमभूदु देहीति सङ्कीर्तन लोकानां न कदापि दानविषयं न प्रार्थनागोचरम् // 13 // दृश्यन्ते मणि-मौक्तिकस्तवकिता यद्विद्वदेणीशो यजीवन्त्यनुजीविनोऽपि जगतश्चिन्ताश्मविस्मारिणः / यच्च ध्यानमुचः स्मरन्ति गुरवोऽप्यश्रान्तमाशीगिरः प्रादुःषन्त्यमला यशःपरिमलाः श्रीवस्तुपालस्य ते // 14 // कोटीरैः कटकाऽङ्गलीय-तिलकैः केयूर-हारादिभिः कौशेयैश्च विभूष्यमाणवपुषो यत्पाणिविश्राणितैः / विद्वांसो गृहमागताः प्रणयिनीरप्रत्यभिशाभृत स्तैस्तैः स्वं शपथैः कथं कथमपि प्रत्याययाश्चक्रिरे // 15 // तैस्तैर्येन जनाय काञ्जनचौरश्रान्तविश्राणितै रानिन्ये भुवनं तदेतदभितोऽप्यैश्वर्यकाष्ठां तथा / दानेकव्यसनी स एव समभूदत्यन्तमन्तर्यथा बाम याचक पसम्भावयन् // 16 // Jain Education International For Private & Personal Use Only www.jainelibrary.org