________________ 4] જ્ઞાનાંજલિ स श्रीतेजःपालः सचिवश्चिरकालमस्तु तेजस्वी / लवणप्रसादपुत्रश्रीकरणे लवणसिंहजनकोऽसौ।। मन्त्रित्वमत्र कुरुतां कल्पशतं कल्पतरुकल्पः // 49 // श्रीवस्तुपालतेजःपालौ जगतीजनस्य चक्षुप्यो / पुरुषोत्तमाक्षिगतयोः स्यातां सदृशौ न रवि-शशिनोः // 50 // तत्त्वप्रकाशकत्वेन तयोः स्वच्छस्वभावयोः / परस्परोपमेयत्वमासील्लोचनयोरिव // 51 // पन्थानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरन्तौ / सहोदरौ दुर्द्धरमोहचौरे सम्भूय धर्माऽध्वनि तौ प्रवृत्तौ // 12 // तेन भ्रातृयुगेन या प्रतिपुर-ग्रामाऽध्व-शैलस्थलं / __ वापी-कूप-निपान-कानन-सरः प्रासाद-सत्रादिका / धर्मस्थानपरम्परा नवतरा चक्रेऽथ जीर्णोद्धता तत्संख्याऽपि न बुध्यते यदि परं तद्वेदिनी मेदिनी // 53 // यावद् दिवीन्दुनाऽर्को वासुकिना वसुमतीतले शेषः / इह सहचरितस्तावत् तेजःपालेन वस्तुपालोऽस्तु // 54 // // एते गूर्जरेश्वरपुरोहित ठ० सोमेश्वरदेवस्य // छ / प्रशस्तिलेखाङ्क-४ भूयांसः पदवाक्यसङ्गतिगुणालङ्कारसंवर्गण प्रक्षीणप्रतिभाः सभासु कवयः क्रीडन्तु किं तादृशैः ? / द्राक्षापानकचर्वणप्रणयिभिर्गुम्फैगिरामुगिरन् निःसीम रसमेक एय जयति श्रीवस्तुपालः कविः // 1 // गुणगणमवलम्व्य यस्य कीर्तिः प्रथयति नर्त्तनचातुरी विचित्राम् परिकलितविशालवंशकोटिः पटुतरदिकरिकोटिकर्णतालैः // 2 // जगदुपकृतिव्यापारैकप्रवीणमतेरितः, कथमिदमभूदेवं विश्वापकारपरं यशः / द्विजपरिवृढम्लानिं धत्ते तुषारगिरेः कलां, दलयति सुरस्रोतस्विन्यास्तनोति पराभवम् // 3 // यदीयप्राधान्यादनुपदमवाप्योदयदशां, प्रशास्ति क्षमापीठं जलधिवलयं वीरधवलः / अपास्ते यन्मन्त्रैरपि च रिपुचक्रे रणकलाविलासानेवोच्चैः कलयति मनोराज्यविषयान् // 4 // Jain Education International For Private & Personal Use Only www.jainelibrary.org