________________
१४) उपदेशपद १५) तत्र भिषजा पृष्टेनैवं चतुर्णामृक्सामयजुरथर्ववेदानामात्मनोऽथर्ववेदे भक्तिरादेश्या । वेदो ह्याथर्वणः स्वस्त्ययनबलिमङ्गलहोमनियम
प्रायश्चित्तोपवासमन्त्रादिपरिग्रहाच्चिकित्साम्प्राह - चिकित्सा चायुषो हितायोपदिश्यते । चरकसंहिता (भा१), सूत्रस्थान, अध्याय ३०.१८, पृ.२२८ १६) सर्वदा सर्वभावनां सामान्यं वृद्धिकारणम् ।
हासहेतुर्विशेषश्च प्रवृत्तिरुभयस्य तु ।। खादीन्यात्मा मन: कालो दिशश्च द्रव्यसंग्रहः । सेन्द्रियं चेतनं द्रव्यं निरिन्द्रियमचेतनम् ।। सार्था गुर्वादयो बुद्धिः प्रयत्नान्ता: परादयः । गुणाः प्रोक्ताः प्रयत्नादि कर्म चेष्टितमुच्यते ।। समवायोऽपृथभावो भूम्यादीनां गुणैर्मतः । स नित्यो यत्रहि द्रव्यं न तत्रानियतो गुणः । --- चरकसंहिता (भाग १) सूत्रस्थान, अध्याय १.४४ ते ५४ सांख्यैः संख्यातसंख्येयैः सहासीनं पुनर्वसुम् ।
जगद्धितार्थं पप्रच्छ वह्निवेश: स्वसंशयम् ।। चरकसंहिता (भाग १) सूत्रस्थान, अध्याय १३.१ ; शारीरस्थान अध्याय १.१५ ते ३४ १७) चरकसंहिता (भाग २), चिकित्सास्थान, अध्याय ३, पृ. ८५ वरील भाष्य १८) यतीन्द्रमतदीपिका ४.४६.७ १९) कीटपक्षिपतङ्गानां तिरश्चामपि केशव ।
महादेवप्रपन्नानां न भयं विद्यते क्वचित् ।। महाभारत १३.१८५.१५ (पॅरा) २०) सांख्यकारिका (माठरवृत्ति) ३९ (पृ.४२) २१) सांख्यकारिका (सुवर्णसप्तति) ४४ (पृ.६२,६३) २२) मनुस्मृति (कुल्लूक टीका) ५.४० २३) भूतानां चतुर्विधा योनिर्भवति जराखण्डस्वेदोद्भिदः । चरकसंहिता, शारीरस्थान, अध्याय ३.२५ २४) प्रसह्य भक्षयन्तीति प्रसहास्तेन संज्ञिताः ।
भूशया बिलवासित्वादानूपानूपसंश्रयात् ।। जलेनिवासाज्जलजा: जले चर्याञ्जलेचराः । स्थलजा जाङ्गला प्रोक्ता मृगा जाङ्गलचारिणः ।। विकीर्य विष्किराश्चेति प्रतुद्य प्रतुदाः स्मृताः ।
योनिरष्टविधा त्वेषां मांसानां परिकीर्तिताः ।। चरकसंहिता, सूत्रस्थान, अध्याय २७.५२,५३,५४ २५) चरकसंहिता, सूत्रस्थान, अध्याय ६, पृ. १०८, ११४ २६) चरकसंहिता, सूत्रस्थान, अध्याय १३, पृ. २९ २७) चरकसंहिता (चक्रपाणिदत्तकृत), सूत्रस्थान, अध्याय १, पृ. ३२ २८) चरकसंहिता, सूत्रस्थान, अध्याय २, पृ. ३९ २९) चरकसंहिता, सूत्रस्थान, अध्याय १५, पृ. ६५%; अध्याय १६, पृ.७४ ; सिद्धिस्थान, अध्याय ३, पृ.३७, पृ.४२; पृ.४३; अध्याय १२, पृ.१७२
ते १७५ ३०) चरकसंहिता, सूत्रस्थान, अध्याय १३.८१ ३१) चरकसंहिता, चिकित्सास्थान, अध्याय ४, पृ. १५९ ३२) चरकसंहिता, सिद्धिस्थान, अध्याय १०.३७ ३३) चरकसंहिता, सूत्रस्थान, अध्याय २७, पृ.१८३,१८४ ३४) चरकसंहिता, सूत्रस्थान, अध्याय २५, पृ. ३९,४० ३५) चरकसंहिता, सूत्रस्थान, अध्याय ३०, पृ. २२५ ३६) चरकसंहिता (चक्रपाणिदत्तकृत), सूत्रस्थान, अध्याय ८, पृ. १३०,१३१ ३७) अपरार्क टीका - याज्ञवल्क्यस्मृति ३.१३८ (१०००,१८); सांख्यसप्ततिशास्त्र, पृ.२४ ; महाभारत ३.२४५.१८ ३८) आचारांग १.१.२८,५१,८२,११०,१६१ ३९) आचारांग १.१.१४० ४०) आचारांग १.२.१४१ ते १४७ ; २.१३.१७३ ४१) आचारांग १.९.१,२ ४२) दशवैकालिक अध्याय ३ ४३) उत्तराध्ययन १५.८; १९.७९ ते ८३ ; २०.२२,२३, २.३२,३३ ४४) चरकसंहिता, सूत्रस्थान, अध्याय ९.१ ४५) विपाकसूत्र ७.१५,१६ ; स्थानांग ८.२६ ४६) विपाकसूत्र १.५३ ते ५७