________________
३) पंचिन्दिया उ जे जीवा
चउव्विहा ते वियाहिया । नेरइया तिरिक्खा य
मणुया देवा य अहिया ।। उत्तराध्ययन ३६.१५५ ४) णिच्चिदर धादुसत्तय तरुदस वियलिंदियेसु छच्चेव ।
सुर णिरय तिरिय चउरो चोद्दस मणुये सदसहस्सा । बारसाणुपेक्खा गाथा ३५ ५) असंखेज्जाहिं उस्सप्पिणि - अवसप्पिणीहिं अवहीरंति कालओ । अनुयोगद्वार गाथा ४२३ ६) उत्तराध्ययन, अध्ययन १०-गाथा ५-१३, अध्ययन ३६-गाथा ६९-१५५ ७) प्रज्ञापना, पद १-१५ ८) औदारिक वैक्रियाऽऽहारकतैजसकार्मणानि शरीराणि । तत्त्वार्थसूत्र २.३७
तदादीनि भाज्यानि युगपदेकस्याचतुर्दाः ।। तत्त्वार्थसूत्र २.४४ ९) तिलोयपण्णत्ति ४.५७९-५८२ १०) तिलोयपण्णत्ति ४.१५३५-१५४४ ११) प्रज्ञापना पद १,३,१८ १२) जीवाभिगम ५.५६ १३) गोम्मटसार (जीवकांड) १४) उपयोगो लक्षणम् । तत्त्वार्थसूत्र २.८ १५) तत्त्वार्थसूत्र ५.२१ १६) तत्त्वार्थसूत्र ५.१७-२२ १७) सण्णा चउव्विहा आहार-भय-मेहुणपरिगहसण्णा चेदि । खीणसण्णा वि अत्थि धवला २.१; १.४१३.२ १८) आचारांग १.२.३.६३-६४ १९) तत्त्वार्थसूत्र ८.१२, ८.१३ २०) अनंत ज्ञान, अनंत दर्शन, अनंत चारित्र, अनंत वीर्य - क्षपणसार गाथा ६१० २१) शरीरवाङ्मन:प्राणापाना: पुद्गलानाम् । तत्त्वार्थसूत्र ५.१९ २२) उत्पादव्ययध्रौव्ययुक्तं सत् । तत्त्वार्थसूत्र ५.२९ २३) तद्भावाव्ययं नित्यम् । तत्त्वार्थसूत्र ५.३० २४) गुणपर्यायवद् द्रव्यम् । तत्त्वार्थसूत्र ५.३७ २५) अर्पितानर्पितसिद्धेः । तत्त्वार्थसूत्र ५.३१ २६) दशवैकालिक ३.७ २७) अप्पेगे संपमारए , अप्पेगे उद्दवए । आचारांग १.१.५.११२ २८)समनस्काऽमनस्का : । ---
संज्ञिनः समनस्काः । तत्त्वार्थसूत्र २.११-२५ २९) अ) पुढवी आउजीवा य
तहेव य वणस्सई। इच्चेए थावरा तिविहा
तेसिं भेए सुणेह मे ।। उत्तराध्ययन ३६.६९ ब) पृथिव्यम्बुवनस्पतय: स्थावराः । तत्त्वार्थसूत्र २.१३ ३०) सूत्रकृतांग २.३.२२ ३१) नृस्थिती परापरे त्रिपल्योपमान्तर्मुहर्ते ।
तिर्यग्योनीनां च । तत्त्वार्थसूत्र ३.१७-१८
* वैज्ञानिक संदर्भ * * या शोधनिबंधासाठी आवश्यक ती वैज्ञानिक माहिती Wikipedia ह्या Website वरून घेतली आहे. * महाराष्ट्र विद्यापीठ ग्रंथनिर्मिती मंडळाच्या डॉ.ग.ना.जोशी कृत 'पाश्चात्य तत्त्वज्ञानाचा इतिहास (खंड तिसरा) या ग्रंथातूनही संदर्भ घेतले
आहेत.
संदर्भ-ग्रंथ-सूची १) अणुयोगद्वार (अणुओगद्दार) : आर्य रक्षित, सं.मुनि पुण्यविजय, महावीर जैन विद्यालय, मुंबई, १९६८ २) आचारांग (भाष्य व नियुक्तिसहित) : जैन विश्वभारती, लाडनूं (राजस्थान), १९७४ ३) उत्तराध्ययन (उत्तरज्झयण) : मुनि पुण्यविजय, श्री महावीर जैन विद्यालय, १९७७ ४) गोम्मटसार : नेमिचन्द्रसिद्धांतचक्रवर्ती, द सेंट्रल जैन पब्लिशिंग हाऊस, लखनौ, १९२७