SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ 96 ॥५॥ ॥७॥ किं किं नोपकृतं तेन किं न दत्तं महात्मना । प्रियं प्रसन्नवदनेन प्रथमं येन भाषितम् सकृदपि गुणाय महतां महदपि दोषाय दोषिणां सुकृतम् । तृणमपि दुग्धाय गवां दुग्धमपि विषाय सर्पाणाम् ॥६॥ उपभोगोऽपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम् आत्मा सर्वगतो यदि प्रियतमाविश्लेषदुःखाङ्कितो नित्यश्चेद्विरहज्वरेण महता कि नीयते विक्रियाम् । प्रागासीत् यदि सक्रियोऽयमधुना [किं] निष्क्रियत्वं गतः प्रायो भाग्यविपर्यये मयि (?) मुधा सिद्धान्तसिद्धान्यपि ॥८r यातु क्वाऽपि तव स्वान्तं कान्ते कार्यं त्वया मम । यदेवाऽर्थक्रियाकारि तदेव परमार्थसत् ॥९॥ अपि चण्डान( नि)लोद्भूततरङ्गस्य महोदधेः । शक्यते प्रसरो रोद्धं नाऽनुरक्तस्य चेतसः ॥१०॥ अस्माकं बत मण्डले प्रथमतः पत्या कर: पात्यते काञ्चीकुन्तलदेशमध्यविषयान् हित्वा समिद्धश्रियः । ज्ञात्वेतीव पयोधरौ मृगदृशौ जातौ विकृष्टाननौ नो नीचोऽपि पराभवं विषहते किन्तून्नतौ तादृशौ। कुतस्तस्यास्ति राज्यश्री कुतः सन्ति मृगेक्षणाः । व्यस्य शूरं विनीतं च मित्रं नास्ति विनिश्चितम् ।।१२।। यदिन्दोर्जातयं कथमपि लघुर्लक्ष्मकणिका विधातुर्दोषोऽयं न तु गुणनिधेस्तस्य किमपि । स किं पुत्रो नात्रेनं किमु पह(?)चूडामणिरसौ न कि हन्ति ध्वान्तं जगदुपरि किं वा न वसति ||१३|| ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229688
Book TitleSuktavali
Original Sutra AuthorN/A
AuthorNilanjana
PublisherZZ_Anusandhan
Publication Year
Total Pages14
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size339 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy