SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ G दृष्टांत अलंकार उपरांत कविए अन्योक्ति अलंकार पण सारी रीते प्रयोज्यो छे, यत्कृष्णानि दिशां मुखानि तनुषे यद्गर्जसि प्रोषितस्त्रीचेतांसि दधासि यद्भयभरं भूयस्तडिद्विभ्रमैः । एतद् वारिद ! बाह्यमेव भवतो मध्ये तु नैसर्गिक तत्पुष्यत्यमृतं यदत्र जगतां जीवातवे जायते ॥२८॥ आ सुभाषितोमांना मोटाभागना अनुष्टुप् छंदमां रचायां छे अने ते उपरांत बाकीना मार्या, शिखरिणी, शार्दूलविक्रीडित, स्रग्धरा वगेरे जाणीता छंदोमां रचायां छे, जेनो पाल पाछळ आपेली छंदोनी सूचि परथी आवशे. म आ संग्रहनी फोटोस्टेट नकलनो उपयोग करवा देवा बदल ला. द. विद्यामंदिरना नयामक श्रीजितेन्द्रभाइ शाहनो हुं आभार मानुं छु. सूक्तावली कोऽयं नाथ जिनो भवेत्तव वशी नैवं प्रतापी प्रियो -------- --- शौर्यावलेपक्रियाम् । मोहोऽनेन विनिर्जितः प्रभुरसौ तत्किङ्कराः के वयं इत्थं यो रतिकामजल्पविषयः सोऽयं जिनः पातु वः ॥११॥ अपाया: [हि] प्रतिपद्य पुण्यभाजामुपायताम् । सदा प्रसुवतेऽकस्माद्विपदोऽपि हि संपदः ॥२॥ विद्युद्द्योतैरिवाऽपुण्यैराश्लिष्टाः पुष्पिता अपि । भवन्ति निष्फलाः पुंसामाशाश्थूतलता इव मध्येराजसभं महाजनसभामध्ये वणिग्ममन्दिरे मान्यानां सदने धनाधिपगृहे हh तथा मन्त्रिणाम् । विप्राणां श्रमणा अमेऽमलधियां मध्ये परेषामपि पूज्याः शीलयुजो भवन्ति मनुजाः सर्वत्र [देवाः ] इव ॥४॥ ||३|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229688
Book TitleSuktavali
Original Sutra AuthorN/A
AuthorNilanjana
PublisherZZ_Anusandhan
Publication Year
Total Pages14
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size339 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy