SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ 97 यदिन्दोरन्वेति प्रलयमुदयं वा निधिरपामुपाधिस्तत्राऽयं भवति जनिकर्तुः प्रकृतितः । अयं कः संबन्धो यदनुहरते तस्य कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसन्धिप्रणयिनः यदि क्रियते कर्म तत्परत्रोपतिष्ठति । मूलसिक्तेषु वृक्षेषु फलं शाखासु जायते क्षिपत्वग्नौ दत्तं जलमथ पयोदे पतिरपामपेक्षन्तेऽर्थित्वं न तु गुणमुदारप्रकृतयः । इदं चिन्त्यं किन्तु क्व च विनिहितं भस्म भवति क्व च न्यस्तं स्वस्ति प्रदिशति समस्तस्य जगतः वचन मात्रेण माधुर्यं मयूर ! तव जृम्भते । उरगग्रसननिस्त्रिंशकर्मभिर्दारुणो भवान् महता पुण्यपण्येन क्रीतेऽयं कामि (य) नौस्तवया । पारं दुःखोदधेर्गन्तुं त्वर यावन्न भिद्यते अत्यार्यमतिदातारमतिशूरमतिव्रतम् । प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति Jain Education International ॥१४॥ For Private & Personal Use Only ॥१५॥ ॥१६॥ ॥१७॥ ॥ १९॥ नाssस्ते मालिन्य भीतेः सकलगुणगणः संनिधानेऽपि येषां येषां संतोषपोषः सततमपि सतां दूषणोद्घोषणे न । तेषामाशीविषा [णा] मिव सकलजगन्निर्निमित्ताहितानां कर्णे कर्णेजपानां विषमिव वचनं कः सकर्ण: करोति ॥ २०॥ लक्ष्मी भ्रष्टोऽपि दैवादुदितविपदपि स्पष्टदृष्टान्यदोषोप्यज्ञावज्ञाहतोऽपि क्षयभृदपि खलालीकवाक्याकुलोऽपि । नैव त्यक्त्वाऽऽर्यचर्यां कथमपि सहजां सज्जनोऽसज्जनः स्यात् किं कुम्भः शातकौम्भः कथमपि भवति त्रापुषो जातुको वा ॥ २१ ॥ ॥१८॥ www.jainelibrary.org
SR No.229688
Book TitleSuktavali
Original Sutra AuthorN/A
AuthorNilanjana
PublisherZZ_Anusandhan
Publication Year
Total Pages14
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size339 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy