SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 90 July-2002 जैना हि एवमुपदिशन्तो विदितयथास्थितवस्तुस्वरूपाः सदसि विराजन्ते / यदुत- कारणावस्थायां कार्यं द्रव्यात्मतया सत्स्वभावं पर्यायात्मकतया चाऽसत्स्वभावमित्युभयस्वभावमिति न चतुर्थः, सम्भवाभावात् / न ह्येव सम्भवोऽस्ति यथा न सत्स्वभावं कार्यं नाऽप्यसत्स्वभावमिति एकतरस्वभावप्रतिषेधे सामर्थ्यादन्यतरस्वभावविधिप्रसक्तेः / न च तत्कारणं यदैव कार्यमुत्पद्यते तदैव सत्स्वभावकार्यजननस्वभावमिति वक्तुं युक्तं, व्याघातात् / यदि प्रागसत्स्वभावं कार्यं तदा कथमधुना सत्स्वभावं? / व्योमकमलादीनामपि तथाभावप्रसङ्गात् / एतेन प्रागुक्तं किमुभयं वा करोति ?, अनुभयं वेति विकल्पद्वयं निरस्तम् / अथोत्पन्नं वस्तु भावशब्दाभिधेयं, भावत्वादेव च चिन्ताविषयो नाऽन्यथा। दृश्यते चाऽथ तद् वस्तु प्रत्यक्षेण / ततो निरथिका चिन्ता, दृश्यस्याऽपह्रोतुमशक्यत्वात् / अदृष्टस्य चाऽनुत्पन्नत्वेन चिन्तातीतत्वात् / इति चेत् / न / सत्यम् / किन्तु 'इदं उत्पनत्वं दृश्यमानं कथं घटते ?' इत्येवं युज्यते चिन्ता / यतः प्रत्यक्षेण दृश्यमानमपि गुणक्रियावयव्यादि तव युक्तिरूपया चिन्तया बाधितं तन्न दृष्टमेव प्रत्येतव्यं, दृष्टस्याऽपि ऐन्द्रजालिककण्ठच्छेदस्य युक्त्या बाधितत्वात् / किञ्च, कार्य हि किं कारणसत्तामात्रमपेक्ष्य भवति, कारणक्रियां वा ? यद्याद्यस्तर्हि कारणकाल एव कार्यं स्यात्, उपरिक्षणे कारणसत्ताया अभावात् / अस्त्वेवमिति चेत् / एकक्षणभावितया सव्येतरगोविषाणयोरिव हेतुफलभावानुपपत्तेः / न द्वितीयः / कारणक्रिया हि तदुत्पत्तिरेव / "भूतिर्येषां क्रिया सैव, कारणं सैव चोच्यत" इति वचनात् / तथा च तत्सत्तामात्रपक्षोक्तो दोषः / अथ कारणाभावमपेक्ष्य कार्यं भवति तदा त्वभावाद् भावोत्पत्तिरिति कारणसत्ताप्रथमक्षणेऽपि तदुत्पत्तिः स्यात् / कारणाभावस्य च कारणाभिन्नत्वेन कारणक्षण एव तदुत्पत्तेरयुक्तत्वात् / मनु कारणसत्तामपेक्ष्यैव यतो भवति कार्यं तत एवाऽनन्तरक्षणे भवति / अन्यथा तदपेक्षैव न स्यात्, तस्य सर्वात्मना निष्पन्नत्वात्, इति चेत् / तर्हि अनित्यत्वं कृतकत्वमात्रसत्तानिबन्धनं न स्यात्, द्वितीयेऽपि क्षणे कारणस्याऽनुवर्तमानत्वात् / कथमन्यथा कार्यमुत्पद्यमानं तत्कारणमपेक्षते ?, तस्य सर्वथा विनाशात् / Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229345
Book TitleMahopadhyaya Yashovijayji Ganikrut Atmasamvad
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages65
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy