________________ अनुसंधान-२० 89 खरविषाणस्येव धमित्वानुपपत्तेः / स्वभावाभ्युपगमे च स्वभावस्य धर्मत्वात् अशक्य: पारमार्थिको धर्मधर्मभावोऽपाकर्तुम् / स्यादेतत्-सकलसजातीयविजातीयव्यावृत्तं निरंशमेवैकं स्वलक्षणं पारमाथिकं, व्यावृत्तयश्च परिकल्पिताः, ताश्च भेदान्तरप्रतिक्षेपविवक्षायां भिन्ना इव परतन्त्रतया निर्दिश्यमाना धर्मा इति व्यपदिश्यन्ते / तस्माद् धर्मधर्मिभाव एव कल्पितो न तु धर्मी / तन्न कारणस्य कार्यस्य वाऽभावप्रसङ्गः / तथा च सति यदि पूर्वं स्वलक्षणं विशिष्टं प्रतीत्योत्तरं स्वलक्षणमुत्पत्स्यते ततः को दोष इति चेत् / मैवम् / विशिष्टं कारणं प्रतीत्य कार्यमुत्पद्यते, प्रतीयते च तत् यदुपकारि भवति / यदाह भवदाचार्यः - "उपकारीत्यपेक्षः स्यात् " इति / निरंशं च स्वलक्षणं किं करोति ? / किं कार्याभावविनाशं? किं वा कार्यम् ?, किमुभयं वा ?, किं वाऽनुभयम् ? / न तावत् कार्याभावविनाशं स्वलक्षणं कुरुते, विनाशस्य भवताऽहेतुकत्वेनाऽभ्युपगमात् / “अहेतुत्वाद् विनाशस्य" इति वचनात् / अभ्युपगमे वा स कार्याभावविनाशः किं कार्याभावाद् भिन्नः स्यादभिन्नो वा ? यदि भित्रस्तहि स विनाशस्तस्य न स्यात्, वस्त्वन्तरविनाशवत् / अथाऽभिन्नस्तदा कार्याभाव एव कृतः स्यात् / स च प्रागेवाऽस्तीति किं तेन कृतं; कार्याभावाभिन्ने च कार्याभावविनाशे कृते सति न कार्यभावः स्यात्, प्रागिव कार्याभावस्यैव सत्त्वात् / ___अथ कारणकृतेन नाशेन कार्याभावस्य विरोधान्नास्तित्वे सति कार्यस्य सामर्थ्यादस्तित्वं भवत्येव, भावाभावयोरेकतरप्रतिषेधस्याऽपरविधिनान्तरीयकत्वात् / तदा तत्कार्य निर्हेतुकमेव स्यात्, कारणस्य तदभावनाशे व्यापृतत्वात् / निर्हेतुकत्वे च कार्यस्य सदा भावाभावप्रसङ्गो, “नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्" इति न्यायात् / न चैतद् दृष्टमिष्टं वा / अथ नैवाऽन्यः कश्चित् कार्याभावः, किन्तु कारणमेव / करोति च तत् कार्यं विवक्षितं नाऽन्यदिति चेत् / कस्मात् तत् कारणं कार्यं तदेव कुरुते नाऽन्यदिति ? / अथ स्वहेतुभ्यस्तत्कारणं तत्स्वभावमेवोत्पन्नं यत् तदेव कार्य कुरुते नाऽन्यदिति चेत् / तत् किं सत्स्वभावं कार्यं जनयेत् ? असत्स्वभावं वा?, आहोस्विदुभयस्वभावं ?, अनुभयस्वभावं वा ? ! नाऽऽद्यः, सतोऽपि करणेऽनवस्थापातात् / न द्वितीयः, असत्स्वभावस्य खरविषाणस्येव केनाऽपि कर्तुमशक्यत्वात् / न तृतीयः, एकान्तवादहानिप्रसङ्गात् / Jain Education International For Private & Personal Use Only www.jainelibrary.org