________________
४४
Jain Education International
तुभ्यं नमो वृषसरोजविरोचनाय, तुभ्यं नमः करणभाजितरोचनाय तुभ्यं नमः सुरनरासुरसेव्यपाद !, तुभ्यं नमो घनघनाघनधीरनाद ! । तुभ्यं नमः समयसिद्धसरिन्नगेन्द्र !, तुभ्यं नमः सततसज्जनदत्तभद्र !
नमस्ते सदानन्दसन्दोहकारिन् !, नमस्ते नमस्ते गुणव्रातधारिन् ! | नमस्ते विभो ! विश्वविज्ञातकीर्ते ! नमस्ते नमस्ते जनाद्वैतमूर्ते !
॥ ४ ॥
तुभ्यं नमो मयि विधेहि जयं जिनेश !, तुभ्यं नमस्तनु शिवं शिवसन्निवेश ! तुभ्यं नमः कुरु कृपां करुणानिधान !, तुभ्यं नमश्चिनु वृषं विहितावधान !
तुभ्यं नमस्तव विभो ! रुचिरं चरितं, तुभ्यं नमस्तव मत (तं) परमं पवित्रम् । तुभ्यं नमो जिन ! जपामि तवैव नाम, तुभ्यं नमो भवसुखाय सुखैकधाम श्रीसंघहर्षसुविनेयकधर्मसिंह पादारविन्दम धुलिमुनिरत्नसिंहः श्रीमत्सुजैत्रपुरवीरजिनेन्द्रसारस्तोत्रं पवित्रमतिचित्रकरं चकार
॥ इति श्री वीरजिन स्तोत्रम् ॥
(३)
सर्वजिनस्तोत्रम्
For Private & Personal Use Only
॥ ५ ॥
॥ ६ ॥
॥ ७ ॥
।। ८ ।।
॥ १ ॥
मार्च २००८
www.jainelibrary.org