________________
अनुसन्धान ४३ .
॥
३
॥
नमस्तेऽन्तरङ्गारिविध्वंसवीर !, नमस्ते नमस्ते सुपर्वाद्रिधीर ! नमस्ते महानन्दमाकन्दकीर !, नमस्ते नमस्ते शुगप्पित्तनीर ! ॥ २ ॥ नमस्ते नमनाकिनाथस्तुताय, नमस्ते नमस्ते शिवश्रीयुताय । नमस्तेऽघतापस्फुरच्चन्दनाय, नमस्ते नमस्ते जनानन्दनाय नमस्ते महामोहमातङ्गसिंह !, नमस्ते नमस्ते हतानागरंहः (हताऽनङ्गरंह !) । नमस्ते सुधासिन्धुजिद्वाग्विलास ! नमस्ते नमस्ते शिवश्रीनिवास ! ॥ ४ ॥ नमस्ते तमस्तोमनि शनांशो !, नमस्ते नमस्ते सुधीदृक्सुधांशो ! । नमस्ते समस्तावलोकावबोध !, नमस्ते नमस्ते कृतकोधरोध ! ॥ ५ ॥ नमस्ते सुधारश्मिरम्याननाय, नमस्ते नमस्ते समस्तावनाय । नमस्ते गुणव्याप्तदिग्मण्डलाय, नमस्ते नमस्ते नताखण्डलाय नमस्ते भजे पादपद्मं त्वदीयं, नमस्ते नमस्ते क्षिपाऽघं मदीयम् । नमस्ते विभो ! पाहि मं(मां) दासदासं, नमस्ते नमस्ते तनु स्वाङ्कवासम् ॥ ७ ॥ श्रीसङ्घहर्षसुविनेयकधर्मसिंहपादारविन्दमधुलिण्मुनिरत्नसिंहः !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org