SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ 530 श्री पुष्करमुनि अभिनन्दन ग्रन्थ : पंचम खण्ड 51 संजदासंजदा -षट्खण्डागम 12113 52 जो तसवहाउविरदो, अविरदो तय थावरवहादो। एक्क समयम्हि जीवो विरदाविरदो जिणेक्कमई // -गोम्मटसार गा० 31 53 उपासकदशाङ्ग अॅ०१ 54 कर्मग्रन्थ भाग 2, गा०६ 55 -विकहा कहा कसाया इंदियणिद्दा तहेव पणयो य / -चदु चदु पणभेगेगं, होति पयादा हु पण्णारस // -गोम्मटसार गा० 34 56 कर्मग्रन्थ गा० 7 57 कर्मस्तव पृ० 281, मेहसाणा संस्करण 58 प्रमत्तसंयतः प्राप्तसंयतः प्राप्तसंयमो यः प्रमाद्यति / / सोऽप्रमत्तसंयतो यः संयमी न प्रमाद्यति / उभावपि परावृत्या स्यातामान्तमुहूर्तिको // -योगशास्त्र, प्रथम प्रकाश 34-35 56 इत्येतेः प्रमादयुक्तत्वात् क्व सति ? चतुर्थानां कषायाणं संज्वलनाख्यकषायाणं तीव्रोदये सति, अयमर्थः यदा मुने महावतिनोऽपि संज्वलन कषायस्तीवो भवति, तदाऽवश्यमन्तमुहूर्त कालं यावत्सप्रमादत्वात् प्रमत्त एव भवति यदा अन्तमुहूर्तादुपरि सप्रमादो भवति तदा प्रमत्त गुणस्थानदधस्तात्पतति, यदा त्वन्तमहूर्तादूर्ध्वमपि प्रमाद रहितो भवति तदा पुनरपि अप्रमत्त गुणस्थानमारोहतीति / -गुणस्थान क्रमारोह स्वोपज्ञवृत्ति 27 पृ० 20 60 प्रमत्तसंयतादि क्षीण कषायान्तानामुत्कृष्टः कालः अन्तमुहूर्तः / -सर्वार्थसिद्धि वृत्ति 61 कर्मस्तव पृ०२८१, महेसाणा संस्करण 62 पमत्त संजयस्स णं भंते ! पमत्त संजये वट्टमाणस्स सव्वावि य णं पमत्तद्धा कालओ केवाच्चिरं होइ ?. __ मंडियपुत्ता ! एगजीवं पडुच्च जहन्नणं एक्कं सययं उक्कोसेण देसूणा पुवकोडी, णाणा जीवे पडुच्च सब्बद्धा। -भगवती 3 / 4 / 153, सुत्तागमे पू० 458 63 भगवती 3 / 4 / 153 64 सवावि य णं पमत्तद्ध, त्ति सर्वाऽपि च सर्वकाल सम्भवाऽपि च "प्रमत्ताद्धा" प्रमत्तगुणस्थानककालः 'कालतः', प्रमत्ताद्धासमूह लक्षणं कालमाश्रित्य "कियच्चिरं" कियन्तं कालं यावद्भवतीति प्रश्नः, न तु कालत इति वाच्यं, कियच्चिरमित्यनेनैव गतार्थत्वात्, नैवं क्षेत्रत इत्यस्य व्यवच्छेदार्थत्वात् भवति हि क्षेत्रतः कियच्चिरमित्यपि प्रश्न: यथाऽवधिज्ञानं क्षेत्रतः कियच्चिरं भवति ? त्रयस्त्रिंशत्सागरोपमाणि, कालतस्तु सातिरेका षट्पष्टिरिति “एक्कं समयं' ति कथम् ? उच्यते, प्रमत्तसंयम प्रतिपत्ति समयसमनन्तरमेव मरणात् 'देसूणा पुवकोडि "त्ति किल प्रत्येकमन्तमुहूर्तप्रमाणे एव प्रमत्ताप्रमत्तगुणस्थानके ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, संयमवतो हि पूर्वकोटिरेव परमायुः, स च संयममष्टासु वर्षेषु गतेष्वेव लभते, महान्ति चाप्रमत्तान्तमुहूर्तापेक्षया प्रमत्तान्तर्मुहूर्तानि कल्प्यन्ते, एवं चान्तमुहूर्तप्रमाणानां प्रमत्ताद्धानां सर्वासां मलिनेन देशोना पूर्वकोटि कालमानं भवति, अन्ये त्वाहुःअष्टवर्षानां पूर्वकोटि यावदुत्कर्षता-प्रमत्त संयतता स्यादिति / एवमप्रमत्तसूत्रमपि, नवरं "जहन्नेणं अंतोमुहूत्तं" त्ति किलाप्रमत्ताद्धायां वर्तमानस्यान्तमुहूर्तमध्ये मृत्युनं भवतीति, चूर्णिकारमतं तु प्रमत्तसंयतवर्जः सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते, प्रमादाभावात् स चोपशम श्रेणी प्रतिपद्यमानो मुहूर्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यत इति, देशोनपूर्वकोटी तु केवलिनमाश्रित्येति। -भगवती अभयदेव वृत्ति श० 3-33, सू० 144, पृ० 185, आगमोदय समिति / 65 (क) मोक्षमार्ग, पृ० 81 जन संस्कृति रक्षक संघ, सैलाना (ख) सम्यग्दर्शन-डा० एल० के० गांधी, पृ० 63 शामजी वेलजी वीराणी, राजकोट 66 निर्मैदेन वृत्तिः निवृत्तिः -षट्खण्डागम, प्रथम भाग, धवला वृत्ति, पृ० 183 67 निवृत्ति-यद्गुणस्थानकं समकालप्रतिपन्नानां जीवानामध्यवसायभेदः तत्प्रधानो बादरो बादरसम्परायो निवृत्ति बादरः -समवायाङ्ग वृत्ति, पत्र 26 (ख) भिन्नसमयट्ठिएहिं दु जीवेहिं ण होदि सव्वदा सरिसो। करणेहिं एक्क समयट्ठिएहिं सरिसो विसरिसो वा। -गोम्मटसार, पृ० 52 68 गोम्मटसार गा० 50 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.210249
Book TitleAdhyatmik Sadhna ka Vikaskram Gunsthan
Original Sutra AuthorN/A
AuthorDevendramuni Shastri
PublisherZ_Pushkarmuni_Abhinandan_Granth_012012.pdf
Publication Year
Total Pages18
LanguageHindi
ClassificationArticle & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy