________________
ग्वृत्ती
स्तूणाल्ये सन्निवेशनं । पुष्यमित्राभिधा विप्रः, प्राग्वदन्ते त्रिदणिकः ॥३१॥ गोधर्मे ऽथ सुग भूरचा, वेददेश:प्टग म । ज्या
JOउद्योतनामको विप्रः, परिवाइप्यजायत ॥३२॥ गत्वेशाने ततश्च्युत्व। मन्दिगग्य पुरे हिजः । अग्निभूतिम्विदण्डवेष, तृतीय प्रद्यु- त्रिदिवं ययौ ।।३३॥ श्वेतपुयाँ तत व्युत्वा, भारद्वाजाभिधो द्विजः । स प्राग्भवतीभूत्या, माहेन्द्र कल्पमीयिवान् ॥३४॥
ततो भान्त्वा भवं राजगृहे स्थावरमाहनः । पूर्वबती गतो ब्रह्मलोकं भ्रान्तो भदं पुनः ॥३५॥ षोडशेऽथ भवे ग़जगृहे श्रीविश्वनन्दिनः । राज्ञो विशाखभूत्याख्यो, युवराजोऽस्ति सादरः ॥३६॥ भार्यायां तस्य धारियां, ब्रह्मलोकाच्च्युतः सुतः । जीवोऽसौ नयसारम्य, विश्वभूतिरितीरितः ॥३७॥ युग्मम् । राज्ञः प्रिया प्रियंगुश्च, सुषुबे सुतमन्यदा । विशाखनन्दिनं नाम्ना, प्राप्तौ द्वावपि यौवनम् ॥३८॥ सान्तःपुरो महाभूतिर्विश्वभूर्निगतोऽन्यदा । मुदा क्रीडितुमुद्याने, नाम्ना पुष्धकरण्डके ॥३९॥ विशाखनन्दी पृष्ठेऽस्यायातः स च बहिः स्थितः 1 प्रियंगुदेव्या दासीभिरयं चार्थो निवेदितः ॥४०॥ ततः सकोपां विज्ञाय, राज्ञी राजा निजाज्ञया । ताडयित्वा महाभेरी, चक्रेऽलीकप्रयाणकम् folin४१॥ भैरीस्वरं तमाकर्ण्य, विश्वभूतिः ससंभ्रमः । किमेतदिति पप्रच्छ, स्वपित्तो महीमा ४२ हिचे वत्स ! बत्सस्त्वं, राज्ञामाज्ञा foll
हि जीवितम् । सीमा पुरुष सिंहाख्यः, सामन्तो हन्तुमुद्यतः ॥४३॥ कुमारः प्राह ताताहं, सुतस्तेऽस्मि निदेशकृत् । मृगे महामृगारातेः,8 सरंभः शरभस्य कः ? ॥४४॥ इत्युक्त्वा दैत्यसैन्योऽयं, गतः प्राभृतपाणिना । तेनानतः समागत्य, नृपायार्पयदामिषम् ॥४५॥ स्वाबासे प्रेषितो
राज्ञा, गतः पुष्पकरण्डके । विशाखनन्दिना सुद्धं, तद्वीक्ष्याचिन्तयंच्च सः ॥४६॥ निर्वासितोऽस्मि तातेन् च्छद्मनाऽहमिति कुधा । Mमुष्ट्याऽऽहत्य कपित्थद्रोः, फलान्यलमपातयत् ॥४७॥ ऊवाचारक्षकांश्चैवे, रे रे रुष्यामि यद्यहम् । कपित्थानीव युष्माकं, तच्छिरांस्यपि ।
पातये ॥४८॥ गुरुभक्तिं तु नोल्लंघे, मर्यादामिव वारिधिः । इत्युदीर्यार्यसम्भूतपार्चे गत्वाऽग्रहीद्वतम् ॥४९॥ युग्मम् ॥ श्रुत्वेदमनुनेतुं ४ तमागतो नृपतिः स तु । न व्यावृत्तः परित्यक्तं, नाद्रियंते हि साधवः ॥५०॥ गीतार्थों गुर्वनुज्ञातश्चैकाकी विहरन्नयम् । तपःकृशशरीरः सन्, To मथुरामन्यदा ययौ ॥५१॥ सुतां तन्नगरीस्वामिपट्टराज्याः पितृस्वसुः । विशाखनन्दी तत्रास्ति, परिणेतुं समागतः ॥५२॥ विश्वभूतिस्तु
भिक्षार्थे, मासक्षपणपारणे । तदाबासान्तिके गच्छन्, वृषेणोद्धष्य पातितः ॥५३॥ विशाखनन्दिना तत्र, तं निरीक्ष्य तथास्थितम् । समं JIO स्वपरिवारेण, चक्रे कोलाहलो महान् ॥५४॥ विशाखनन्दी तद् वीक्ष्य, कृद्धो मुनिवृषो वृषम् । विधृत्य श्रृंगयोः शीर्षे, त्रिरभ्रमयदम्बरे ॥५५॥ 10 ॥९१॥
॥ कुमार
समागत्य, स्मि तातेन्मार्क, तमिलने