SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्री व्रज्या० प्रद्यु यवृती ॥९२॥ तं मुक्त्वोवाच के पापाः, किं कोपयत मां मुधा ? । नत् कपित्थफलध्वंसि, बलं किं क्वापि से गतम् ? ॥ ६ ॥ तपसाऽनेन भूयासं, बधायास्य | महाबलः । निदानी त्वन्दकोट्यायुः प्रान्तं शुक्रे सुरोऽजनि ॥५७॥ इतश्च भरतत्रैव पुरे पोतननामनि । राड् रिपुप्रतिशत्रुस्तद्राजी भद्राभिघाऽस्ति च ॥५८॥ सूचितोऽस्याश्चतुः स्वप्न्या, बलां नाम्नाऽचलांगजः । मृगावती मृगागतिमध्या रूपाद्भुता स्तुता ॥५९॥ उद्योतना | च मा प्रैपि, जनन्या पितुरन्तिकं । तां च पश्यन् कुरंगोऽमी, स्मरव्याधेपुवाधिनः ॥ ६० ॥ महाजनं समाहूयापृच्छदन्तःपुरं पुरं । कम्य स्याद्वत्नमुत्पन्नं ? स्यादेवस्येति तेऽवदन् ॥ ६१ ॥ युग्मम् ॥ सोऽपि लज्जादि सन्त्यज्य, स्वसुतां परिणीतवान् । भोगासक्तो जनैरुक्तो| ऽन्वग्रनामा प्रजापतिः ॥६२॥ भद्रा तु लज्जिता पुत्रेणाचनेन समं गता । माहेश्वरी पुरीं कृत्वा स्थिताऽगात् पोतनेऽचलः ॥६३॥ विश्वभूतिश्च्युतः शुक्रान्नीचेर्गोत्रप्रभावतः । आगाम्बीकुली, यत् स्वयम् ॥ ४॥ संविज्ञातार्द्धचक्रिन्दा, जन्मकाले सुतोऽजनि । स त्रिपृष्ठकरण्डत्वात् त्रिपृष्ठ इति विश्रुतः ॥ ६५ ॥ स चाशीतिर्धनुर्मानोऽचलेन हलिना सह । आद्येन हरिराजोऽयं महास्नेहन वर्तते ॥ ६६ ॥ परिभ्रम्य भवे शंखपुरासन्नादिगहवरे । विशाखनन्दिजीवोऽपि सिंहत्वेनौदपद्यत ॥६॥ इतो रत्नपुरेऽस्त्यश्वग्रीवाख्यः प्रतिकेशवः 1 भरता भरतार्थस्यापृच्छद्दैवज्ञ मन्यदा ||६८|| स्वमृत्युं सोऽपि तस्याख्यद्, दूतं ते धर्पयिष्यति । यश्चण्डवेगं सिंहं च दारुचद्वारयिष्यति ॥ ६९ ॥ यश्व शंखंपुरासन्नं, तस्मात्ते मृत्युरित्यथ । सोऽपि शंखपुरे शालिरक्षायै राज्ञ आदिशत् ॥ ७० ॥ विशेषकम् ॥ त्रिपृष्ठाचलयोः ख्यातिं श्रुत्वा शंकितमानसः । तं दूतं चण्डवेगाख्यं प्राहिणोच्च प्रजापतेः ॥७१॥ प्रजापतिः सपुत्रोऽपि तदा संगीतकस्थितः । दूतागमे यदुत्तस्थी, रंगभंगस्ततोऽभवत् ॥ ७२ ॥ विसृष्टस्तेन सन्मान्य दूतो राज्यपथं व्रजन् । गत्वा पृष्ठे त्रिपृष्ठेन, साचलेन स कुट्टितः ॥ ७३ ॥ आतं चामिषमाच्छिद्य, तद् ज्ञात्वा च प्रजापतिः । आकार्य द्विगुणं दत्त्वा तत् सर्वं च विसृष्टवान् ॥७४॥ दूतेन स्वप्रभोगत्वा यथावृत्ते निवेदिते । इष्टेन शालिरक्षार्य, तेनादिष्टः प्रजापतिः ॥७५॥ विनापि वारकं वत्सौ !, नियुक्तो युष्मदागसा । कुमारावित्युदित्वाऽसौ नृपः शंखपुरे| ऽचलतु ॥७६॥ त्रिपृष्ठस्तमवस्थाप्य रथेन बलयुग् ययौ । कर्षुकानाह रक्ष्यन्ते, शालयः सिंहतः कथम् ? || ७७ || ते प्राहुः सुभटैः सेमघटैः सना रयते । सिंह बाशालिनिष्पत्ति, इलिनो हन्ति सोऽन्यथा ॥७८॥ त्रिपृष्ठोऽवक क्व सिंहोऽस्तीत्युदितेऽदर्शि तैर्गुहा । सोऽभिसुगीतकाइत विस्वोऽयै सम्मगोशाळेत । पहरों व्यस्तं च तं प्रेक्ष्य, त्रिपृष्ठोऽपि तथाऽभवत् ८ प्रवज्या स्वरूपं अभिग्रह श्री वीरः ॥९२॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy