SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ थी 11८०॥ ततः सविस्मयक्रोधोऽभिधावन्नवरायुधः । धृत्वा पाणिद्वयेनौष्ठद्वयं तेन द्विधाकृतः ॥८१॥ तथास्थोऽपि स्फुरन्लेष, सिंहः सूतेन प्रव्रज्या शाङ्गिणः । श्रीवीराद्यगणाधीशजीवेनेत्थं प्रबोधितः ॥८२।। मृगेषु त्वं नरेषेष, सिंहस्तत्तेऽमुतो मृतिः । श्लाघ्येति तद्गिरा शान्तक्रोधस्तुविनि श्रीप्रद्यु- ययौ ॥८३॥ दूतं सन्दिश्य निश्चिन्तः, खादं शालीन् हयग्रीव ! । सिंहनि समान, त्रिष्ट इनपुरं गतः ॥८४!! पुनः सम्प्रेषितो दूतोन्मीयवृत्तौ ऽश्वग्रीवणेति सोऽवदत् । प्रेषयैतौ सुतौ राजन् !, युद्धसज्जो भवाथवा ॥८५।। त्रिपृष्ठोऽस्यापि दूतस्य, कुट्टनेनोत्तरं ददौ । अश्वग्रीवः ससैन्यो-10 ऽपि, पोतनं पुरमागमत् ।।८६॥ तदा ज्वलनजट्याख्यविद्याधरनृपेण सः । पुत्री स्वयंप्रभा नाम, त्रिपृष्ठः परिणायितः ॥८७|| अनबद्यास्तथा विद्याः, म ददौ तस्य खेचरः । सोऽचलेन समं भ्रात्राऽथाश्वग्रीवमयोधयत् ।।८८॥ युध्यमानेषु सैन्येषु, प्राप्तदैन्येषु, किंचन । रथारूढी डुढौकाते हरिप्रतिहरी ग्यात् ॥८९॥ द्वयोः क्षीणास्त्रयोरश्वग्रीवश्चक्रं द्विषोऽक्षिपत् । पदं पदकवच्चक्रे, तत् त्रिपृष्ठस्य वक्षसि ॥१०॥ चक्रे चक्रेण तेनैव, मोऽश्वग्रीवशिरश्छिदम् । उद्धृष्टं च सुरैरायो, वासुदेवो जयत्ययम् ॥९१ साधितं भरतस्यार्द्ध, त्रिपृष्ठेनार्द्धचकिणा | कृतो ज्वलनजट्युच्चैः, श्रेणिहितयनायकः ॥९२॥ मगधेष्वागतो वामभुजेन च्छत्रवच्छिलाम् । भटकोटीसमुत्पाट्यामुद्धृत्यामुंचदच्युतः ।।९३।। उपाय॑ वैभवं तादृक्, १० तग्यायातस्य पोतनम् । सर्वेश्चक्रेऽर्द्धचक्रित्वाभिषेको भूधरैः परैः ॥९४॥ श्रीश्रेयांसस्य पार्वेऽसौ, सम्यक्त्वं प्रत्यपद्यत । स्वयंप्रभायां तस्य थीविजयश्च मुतोऽजनि ॥९५॥ त्रिपृष्ठश्चैकदा शय्यापालमादिश्य सुप्तवान् । यदेते मयि निद्राणे, विसृज्या गायनास्त्वया ॥९६॥ प्रवुद्धो गायतम्तांस्तु, श्रुत्वाऽभाषत किं त्वया | नामी विसृष्टास्तेनोक्तं, कर्णयोः सुखदा इति ॥९७॥ तसत्रपु त्रिपृष्ठेन, क्षेपितं तस्य कर्णयोः 18 0 दुर्विपाकं तदा वेद्यं, कर्म तेनार्जितं धनम् ॥९८॥ चतुःसमन्विताशीति, वर्षलक्षाणि जीवितम् । पालयित्वाऽथ स क्रूरकर्माऽमात् भाममावनिम् ॥९९।। मिहीभूय गतस्तुर्यपृथ्वी भ्रान्त्वा भवं ततः । बभूव मनुजश्चेत्थं, विभोर्वाविंशतिर्भवाः ॥१०॥ अथापरविदेहेषु, मूकाभिधपुरीपतेः । धनञ्जयम्य गेहिन्या, धारिण्या उदरेऽविशत् ॥१०॥ तया चतुर्दशस्वप्नवृषभावश्च सुचितः । प्रियमित्र इति ख्याति, पितग चाम्य चक्रतुः ॥१०२॥ क्रमादुद्योतनं तं च, राज्ये न्यस्य धनंजयः । सद्गुरोराददे दीक्षा, कर्मनिर्मूलनक्षमाम् ॥१०३।। उत्पन्ने चक्ररत्नध्य, षट्खण्डमपि लीलया । विजयं विजयं कुर्वन्, दिशामयमसाधयत् ।।१०४|| पालयित्वा चिरं राज्यं, तंत्र न्यस्यान्यदा सुतम् ! विरक्तः पाटलाचार्यान्तिकेमा व्रतमग्रहीत् ॥१०५॥ तपस्तप्त्वा च पंचाब्दकोटीरनशनान्मृतः । अयं चतुर्युताशीतिपूर्वलक्षायुषः क्षये ९३॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy