________________
श्री ॥१०६।। देवोऽजनि महाशुक्र, च्युतस्तरमादजायत । छत्राग्रानगरीस्वामिजितशत्रुमहीपतेः ।।१०७॥ भद्रायां नामतः पल्या, नन्दनो नाम प्रवज्या
नन्दनः । त्रिवर्गसुखसक्तोऽपि, विशेषधर्मकर्मठः ॥१०८॥ युग्मम् ।। राज्येऽतीत्य चतुर्विशत्यब्दलभीमयं नृपः । प्रव्रज्य पोट्टिलाचार्याद, MOL स्वरूपे। थीप्रद्यु
वर्षलक्ष व्यधात्तपः ॥१०१॥ विंशत्या कारणेरजयित्वाऽर्हन्नामकर्म च । स मामानशनी चक्रे, दशधाऽऽराधनामिति ।।११०॥ चतुःशरणता? नन्दन मीयवृत्ती
MO पापगएरश्रेयोऽनुमाइना ३ । बता४ान्यालोचना५ पयस्यानात्समश्च ६ भाबनाः ७ ॥ १११॥ क्षामणा ८ नशनं ९पंचपरमेष्टिनमस्कृतिः १० । मुनेः 23 इत्यमः क्रमशो वक्ष्यमाणाः सम्यग्निशम्यताम् ॥११२॥ अर्हतस्त्रिजगद्वन्द्यान्, सिद्धान् विध्वस्तकर्मणः । साधूंश्च जैनधम्म च, शरण्यान् शरणं मलेखना
श्रये ॥११३॥ यत् कृतं दुष्कृतं किंचिदिहामुत्र भवे मया । देवे धर्मे गुरौ यच्चाशातना काऽपि निम्मिता ॥११४॥ यच्चोत्सूत्रं कदाऽप्युक्तं, धर्मे च यदुदासिसम् । पुस्तकाहद्गुरुद्रव्यं, यद्भक्षितमुपेक्षितम् ॥११५।। पृथ्वीकायेषु जातेन, लोहलोष्ठाश्ममूर्तिना । जलप्लवर्जलत्वे । बाऽग्निकार्य च प्रदीपनैः ॥११६॥ वायुभावे च दण्डाद्यैर्वनस्पतितनौ तथा । कोदण्डदण्डकागद्यैस्त्रसत्वेऽथ च येऽर्दिताः ॥११७॥ कारितं च यदस्वाद्यं, कर्मबन्धश्च यः कृतः । रागाद् द्वेषात्तथा मोहात्, तद्गर्हाम्यात्मोऽखिलम् ॥११८॥ ज्ञानदर्शनचारित्ररत्नत्रितयगोचरे । यत्कृतं सुकृतं तत्तु, स्वान्ययोरनुमोदये ॥११९।। पृथ्वीत्वे जिनबिम्बादो, जिनस्नात्रैरपां भबे । अग्नित्वे धूपदीपाद्यैर्जिनानां पुरतश्च यः ॥१२०॥ वायुक्त्वे श्रान्तसंघस्य, तीर्थाधन्युपकारकः । कायसुराश्च यो (वाने सुरालये) धर्महेतुस्तमनुमोदये ॥१२१॥ बन्दे नित्यानि बिम्बानि, मे
गुनन्दीश्वरादिषु । शत्रुजयादितीर्थेषु, तान्यनित्यानि बन्दये ।।१२२॥ पंचस्वहं विदेहेषु, भरतैरवतेष्वपि 1 जिनान् जिनमुनींश्चापि, नमस्यामि 10 त्रिधाऽपि हि ॥१२३।। अर्हत्तामर्हता सिद्धिसिद्धतां सूरिसूरिताम् । उपाध्यायसदध्यायं, साधुश्राद्धसुवृत्तताम् ॥१२४॥ यच्च
विज्ञातमज्ञात, घनं सद्धर्मकर्मसु । परेण स्वेन वाऽनायि, तत् सर्वमनुमोदये ॥१२५॥ श्री सम्यग्दर्शनाद्यानि, गुरूणां पुरतः पुरा । ४ अंगीकृतानि भूयोऽपि, व्रतान्यंगीकरोम्यहम् ॥१२६॥ ज्ञानदर्शनचारित्राचारे भिन्ने ऽष्टधाऽष्टधा । यो योऽभूदप्यतीचारस्तं
तमालोचयाम्यहम् ॥१२७॥ यद्विराद्धं तपः शक्ती, सामर्थ्य यच्च गोपितम् । भनो निर्माय नियिमहमालोचयामि तत् ॥१२८॥ पंचाश्रवार निशाभोज्यं, कषायाणां चतुष्टयम् । कलिमायामृषा रागद्वेषौ पिशुनताऽपि च ॥१२९॥ अवर्णवादोऽभ्याख्यानं, मिथ्यादर्शनशल्यकम् ।