________________
वीर
श्री लोकाध्वा, साधूनां निर्मनः पुरः । नेम्तम्य परलोकाध्वा, निज पत्ता)f नि: गहः ॥८॥ भानीय व्यकाष्ठानि, 93
प्रय प्रलच्या. 0 रम्यकाप्ट्रामधिष्ट्टितः । आयुः प्रपाल्य मीधर्मऽमो धर्मग्तधीरगात् ।।९।। च्युन्या चप बिनीवायां, नृपभम्बामिजन्मनः । भग्नम्याङ्गजा जज थीप्रद्यु- मर्गचिरिति नामतः ॥20॥ जान युगादिनाथम्य, कंवले थुनदेशन । प्रव्रज्यां जगृहे शुद्धो, मर्गचिर्भावर्वाचिभिः ॥११॥ बहु अपान्य चारित्रं, अनि मीयवती तदाब ग्णताऽन्यदा । आशिगंध भृशं तहा का मामाभो...१२॥ व महकम्य म्वच्छतु, कपायवमनादिकम् ।
शिन्दामोपड्याम्मिकापादत्राणरूपं विदण्ड्यभूत् ॥१३॥ युग्मम् ॥ यः कोऽपि बुद्भयन नग्मात्, जिनानं प्रतिपाति नम् । ॥१०॥
प्रभाश्च परिबारण, माद्ध विहरत मदा ।।१४।। जिनम्य भाबिनो जीवः, कश्चिदग्नी पदि । भरतनति पृष्टः मन, जगाद जगदादिकृत ॥१५॥ अयं मर्गचिः पुत्रस्त, परिव्राजकवेषभृत् । चतुर्विंशी जिना भावी, वर्धमानाभिधानतः ॥१६॥ त्रिपृष्ठाग्यो ।
चक्री च, प्रथमोऽसी भविष्यति । मूकायां प्रियमित्राग्यश्चक्रवती च भाव्ययम् ॥१७॥ ननश्च भग्तो भक्तिभरता भादिनं जिनम् । a गत्वा प्रदक्षिणीकृत्य, ननामैनं वदन्नदः ॥१८॥ पारिवाज्यं न ते बन्द, न वन्दै चार्द्धचक्रिताम् । चक्रित्वं च न त बंद, बन्द
भावी जिनाऽमि यत् ॥१९॥ याते क्रिणि बन्दित्या, ममेन्यामी मभान्तरे । भुजामारफोट्य चाबीचदहा में कुलमुत्तमम् ॥२०॥ पितामहो जिनवाद्यः, पिता चक्रिष्वहं पुनः । अर्द्धचक्रिपु तद्धन्यमहो में कुलमुनमम् ॥२१॥ तदा कुलमदाद्वद्वं, नीचेर्गोवं
मरीचिना । कर्म यन्ममभिद्भावि, चरमेऽपि भवे विभोः ॥२२॥ मरीचिरन्यदा व्याधिवाधितः साधुमण्डलैः । प्रतिजारिता 10 वाचाऽप्यसंयततया न तैः ॥२३॥ मोऽध्यायद्यदि नीरोगो, भविष्याम्यहमेकदा । तदा शिष्यं करिष्यामि, स्वशुश्रूषाविधायकम् ॥२४॥ र दैवान्निगुजिते तस्मिन्, कपिलो राजपुत्रक: 1 धर्म' पृच्छन्ननेनोक्तो, धर्मोऽहंदुदितः खलु ॥२५॥ कपिलः प्राह धर्मोऽर्हवते किंर नास्ति ते वते ? । मरीचिरुथे तत्रापि, कपिलात्रापि विद्यते ॥२६॥ बदन्तेवमयं वार्द्धिकोटीकोटिमितं भवम् ।।
उपार्जयद्वभूवास्य, शिष्यस्तु कपिलस्तदा ॥२७॥ आसुरिप्रमुखास्तेन, स्वशिष्या बहवः कृताः । मरीचिस्तमनालोच्य, ब्रह्मलोके असुरोऽभवत् ॥२८॥ कपिलेनापि देवत्वे, दिव्यशक्त्या निजं. मतम् 1 प्रसिद्धि परमां नीतं, पंचविंशतितत्वभृत् ॥२९॥ मरीचिः४