________________
श्री तुर्यद्वारतृतीयगाथार्थः ॥ अथ तुर्यगाथामाह - प्रव्रज्या०
मासाईया पडिमा अणेगस्वा अभिग्गहा बहवे । दव्वे वित्ताणुगया काले भावे य बोद्धब्बा ॥६॥ श्रीप्रद्यु- मासिक्यादयः प्रतिमा अभिग्रहविशेषाः साधूनां द्वादशसंख्याः स्युः, ताश्च साधुरपरिपूर्णदशपूर्वधरो जघन्यतोऽपि नवमपूर्वस्य न्मीयवृत्ती तृतीयवस्तुन्यधीती विशिष्टसंहननधृतियुतो महासत्त्वो व्युत्सृष्टदेहो जिनकल्पिकवदुपसर्गसहोऽलेपकृतभोजी गुरोरनुज्ञया गच्छान्निष्क्रम्य र ||८९॥
| प्रतिपद्यते, म चाद्यप्रतिमायामन्नपानयोरेकैकां दत्ती मासं यावद् गृह्णाति, एवं चैकैकदत्तिवृद्ध्या सप्तम्यां सप्त मासान् यावत् अन्नपानयोः
प्रत्येकं सप्तदत्तीर्गुणाति, ततस्तिस्र: प्रतिमाः सप्तरात्रिक्यो भवन्ति, तत्राधायां चतुर्थभक्तैः पारणदिनविहिताचाम्लैरपानकैः Ifol प्रतिपद्यमानो ग्रामाबहिः स्थित उत्तानशयः पार्श्वस्थो निषण्णो वा निष्प्रकम्पो दिव्यादीनुपसर्गान् सहते, द्वितीयाऽपि सतरात्रिक्येवरूपा,
नवरं उत्कटुकासनी लगण्डशायी बा, लगण्डं वक्रकाष्ठं तद्वत् शिरः पादौ च भूमौ लगयति, न तु कटीतटमित्यर्थः, दण्डायतस्थानो वा तिष्ठति, तृतीयाऽप्येवं, नवरं गीला हनी वा गोटोहानदी कुन्दामवहा तिष्ठति इति तिस्रः प्रांगुक्तसप्तकमहिता दश स्युः, एकादशी अहोरात्रिकी, तस्यां ग्रामनगरादबहिः स्थितः प्रलम्बितपाणिरपानकषष्ठभक्तपूर्व प्रतिपद्यते ११ द्वादशी प्रतिमा त्वेकरात्रिकी, तां १ चाष्टमभक्तानन्तरं बहिरीषत्प्राग्भारगतोऽनिमिषनेत्र एकपुद्रलन्यस्तदृष्टिः संहतपादः प्रलम्बितभुजश्च स्थाने तिष्ठति इति द्वादश प्रतिमाः साधुना धार्याः, अनेकरूपा अभिग्रहा बहवः कार्या इति, तांश्चोत्तरार्द्धन विवृणोति-द्रव्यक्षेत्रानुगताः काले भावे च बोद्धव्या इति संक्षेपार्थः ।।
व्यासार्थस्तु श्रीमहावीरोऽभिग्रहेषु दृष्टान्तः, अतस्तच्चरितं लेशतः प्रकाश्यते -- Toh आस्तेऽपरविदेहान्तः, शत्रुमर्दनपालिता । स्वर्जयन्ती जयन्तीति, नगरी स्वर्गरीयसी ॥१॥ राज्ञः पृथ्वीप्रतिष्ठानग्रामोऽस्ति
ग्रामचिन्तकः । नयसार इति ख्यातो, व्यापारनयसारथिः ॥२॥ सोऽन्यदा भूभृदादिष्टश्चादाटुकृते कृती । सतक्षशकटोक्ष: सन्नटवीमति स्म च ॥३॥ वृक्षेषु लक्षणैः स्थित्वा, तक्ष्यमाणेषु तक्षभिः । नयसारे तरच्छायासीने शासति तानलम् ॥४॥ क्षुधाक्रान्तास्तृषाक्लान्ताः, पथश्रान्तास्तदाऽऽगमन् । सार्थाद् भ्रष्टा महाकष्टाः, साधवः प्राणिबन्धवः ॥५॥ आतिथेयोऽतिथीनेतानभिगम्य प्रणम्य च । नयसार: * कृपासारः, पानान्नैः प्रत्यलाभयत् ॥६॥ पूर्वोपकारिणे तस्मै, प्रीत्य-प्रत्धुपकारिणः । मुनयो नयसाराय, सारं रलत्रयं ददुः 11७॥ अथ तेने-
८९॥