________________
श्री ? ॥६॥ तावूचतुर्न नौ मोहः, किन्तु पट् सोदरा वयम् । सुश्राद्धसुलसानागतनया भद्रिले पुरे ॥७॥ आत्तव्रता विभाउँमेरुपतास्तव
प्रवज्या प्रव्रज्या मन्दिरे । सा दध्यौ कुष्णतुल्याः किं, षडप्येते ममाङ्गजाः ? ॥८॥ ततः प्रष्टुं गतोक्ता च, स्वामिना भाववेदिना । ते च पुत्राः षडप्येते, तत्र द ION म्वरूप श्रोपद्य- पकि! बाता... रसूलतानी माऽथ, बवन्दे तान् पडङ्गजान् । अशोचच यदेकोऽपि, न मया वद्वितोऽङ्गजः ॥१०॥ कृत्वा मपल्या % पीयवली | रत्नानि प्राग्भवे देवकि ! त्वया । यदेकमर्पितं तस्यै, ग्वाम्याख्यत्तदिदं फलम् ॥११॥ तत् निन्दंती ययौ सद्मन्याचान्ता देवकी शुचा । पृष्टा च M.
हरिणा मातर्जातदुःखेव दृश्यमे ॥१२॥ सोचे त्वदग्रजासत्वं च, बर्द्धितास्त्वन्ययाऽन्यया । वर्तते वत्स ! बाद मे, बाललालनकौतुकम् ॥१३॥ 1८८N
तपसाऽऽराधयत् कृष्णस्तत्रार्थे नैगमेषिणम् । स प्राह नेमिनाथान्ते, वालः सन् प्रदजिष्यति ॥१४॥ ततः कश्चिच्च्युतो देवो, गजस्वप्नेन A सूचितः । उत्पन्नो देवकीकुक्षौ, सा तं बालमलालयत् ॥१५॥ गजाद्यत् सुकुमारोऽसौ, प्रेमस्थानमिवाच्युतः । मातुर्धातुः प्रमोदेन, ममं मो
वर्द्धत क्रमात् ॥१६॥ येमे गजः क्षमाधीशद्रुमकन्यां प्रभावतम् ॥ सोमां च क्षत्रियाजाता, सोमशमद्विजात्मजाम् ॥१७॥ अन्यदा द्वारकापुर्या, श्रीनेमिः समबासरत् । शुश्राव देशनां तस्माद्, भार्यायुगयुतो गजः ॥१८॥ वैराग्यवाननुज्ञाप्य, पितरौ प्रावजद्गजः । सवधूकोऽपि तदुःखाद्यादवो दुस्तराम् ।।१९।। प्रभुं पृष्ट्वा श्मसानेऽस्थात्, सायं प्रतिमया गजः । सोमशर्मद्विजेनैक्षि, तेनाध्यायि च मानसे ॥२०॥ १४ fo पापाश्चिकीर्षुः पाषण्डं, तनयामेष मेऽत्यजत । दीप्ताङ्गारघटीकण्ठं, गजशीर्षे न्यधारयत् ॥२१॥ दीप्ताङ्गारैरयं दग्धो, देहेनाङ्गारतां गतः 101
उत्तः (उत्कः) कर्मक्षयात् सिद्धिक्षेत्रे तिलकतामगात् ।।२२।। उत्कः प्रगे रथारूढो, द्रष्टुं गजमधोक्षजः । आयान् पुर्या बहिर्विप्रं, वृद्धमृद्ध
टिकाभरम् ॥२३॥ वहन्तमेकं गच्छन्तं, वीक्ष्य देवकुलं प्रति । नित्ये तत्कृपया पाकादेकां स्वयमपीष्टिकाम् ॥२४॥ युग्मम् । लोकेऽथ 10 K कोटिशोऽनैषीत्, कृतकृत्योऽभवद् द्विजः । गतः स्वामिसदः कृष्णस्तत्रापश्यद्गजं न तु ॥२५॥ नत्वापृच्छत् प्रभुं भ्राता, क्च मे ? स्वामी ततोऽवदत् ।।
द्विजाद्गजस्य निर्वाणं, मूच्छितोऽथापतद्धरिः ॥२६॥ प्रबुद्धो बन्धुहन्तारं, पप्रच्छ प्रभुरभ्यधात् । सहायः स हि बन्धोस्ते, तस्मै विप्राय मा रुषः ॥२७॥ सिद्धिः स्याषिरसाध्यापि, सहायस्य वशाद् ध्रुवम् । त्वदिष्टिकार्पणाद् वृद्धद्विजस्येवाद्य केशव ! ॥२८॥ पुर्य प्रविशतो यस्ते,
दर्शनान्मियते द्विजः । भिल्लमूर्दा हरे ! विडि, तं निजभ्रातृघातकम् ॥२९॥ कृष्णः कृत्वाऽङ्गसंस्कार, गजस्य द्वारकां विशन् । तं द्विजं या सीमाशम्मणि तथा मतमलोकत ॥३०॥ पदयोर्बन्धयित्वा ते अमयित्वा च सर्वतः । शूलीमारोपयद्बान्धुद्विषंतं परिमोषिवत् ॥३१॥ इति ।
हिरे ! विलशाद धूवम् हन्तार, पाच ॥२५॥ नल