SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्री नव्रज्या ० श्रीप्रद्यु नयवृत्ती ॥८७॥ नत्वा तं प्रभो ! पाणिं गृहाण मे ॥२०॥ निषिद्धा मुनिना मुन्या कृतिना हानिना । परिणयासिल रात्रि, विहाय च समुज्झिता ||२२|| | तन्मन्वा पृच्छति स्मार्ती, नृपः स्मार्त्तान् वितीर्यते । कस्येयं ? ते जगुस्त्यक्तामृपिपत्नीं द्विजोऽर्हति ॥२२॥ द्विजाय नरदेवाऽथ रुद्र-देवपुरोधसे । ददौ तां स तया धर्म्मपत्न्याऽमा यजमिष्टवान् ||२३|| स मासक्षपको भिक्षुर्भिक्षार्थी यक्षसेवितः । यज्ञवाटागतश्चंडैर्बटुभिश्चेति भाषितः ॥ २४ ॥ यज्ञवाटं प्रविष्टोऽसि, कस्त्वं ? यक्षो मुनिं श्रितः । कचेऽहं मुनिरायातो, भिक्षार्थी भवतां गृहान् ॥ २५ ॥ तेऽप्यूचुर्वेप्रमन्नं न, तुभ्यं शूद्राय दीयते। सोऽवोचद्दीयतां मह्यं धर्म्मार्थ समताजुषे ॥ २६ ॥ ते प्रोचुर्देवपित्रग्निब्राह्मणेभ्यो वित्तीयते । सफलं तत्र दत्तं स्यादत्तं तु त्वादृशां वृथा ||२७|| वह्नौ हुतेन देवानां पितॄणां विप्रभोजनैः । तृतिर्भवति गीरेषा, विदुषा केन मन्यते ? ॥ २८ ॥ ब्राह्मणान्त्यजयोर्तेव, जन्मना किंचिदन्तरम् । कषायेन्द्रियजेता तु कर्म्मणा ब्राह्मणो मतः ॥ २९ ॥ तथ्यं न वित्थ ब्राह्मण्यं धिग्वो मूर्खानिति ब्रुवन् । मुनिर्निहन्तुमारब्धो, बहुभिर्लेष्टुयष्टिमिः ॥ ३० ॥ विशेषकम् ॥ रुधिरं वमतो बीक्ष्य, मुखेन मुनिघातिनः । यक्षेण पातितान् शूद्रान्निश्व ष्टान् भद्रयोदितम् ॥ ३१॥ येनाहं तातदत्ताऽपि तदा तृणवदुज्झिता । स एष बन्द्यो देवानां, मुनिर्मूढाः ! खलीकृतः ॥ ३२ ॥ अमुमेव प्रपद्यध्वं, शरणं जीवितेच्छवः । मा कुरुध्वं महामूढाः 1, शिरसा गिरिभेदनम् ॥३३॥ महर्षी रुद्रदेवेन, क्षमितः सद्विजेन सः । प्रत्यलाभि तथाब्वन्नैर्बटवः | पटवोऽभवन् ॥ ३४ ॥ रुद्रदेवो मुर्ति प्राह, ब्राह्मण्यं ख्याहि मे प्रभो ! । कषायेन्द्रियजेतृत्वं ब्राह्मण्यं मुनिराख्यत ॥ ३५ ॥ होमैः सर्वाश्रवान् हुत्वा, संवरस्नानसादराः । भवन्ति ब्राह्मणाः सिद्धिवधू संबन्धबन्धुराः ॥ ३६ ॥ बहूनां प्रतिबोधोऽभून् मुनिदेशनयाऽनया । असैत्सीद्धरिकेशस्तत् प्रधानं परमं तपः ॥ ३७॥ तपोविधानमपि क्षमासभायुक्तं मुक्तिफलदं भवति, तच्च गजसुकुमालदृष्टान्तेनोच्यते, तथाहि - 'ते भद्दिलपुरे नागसुलसागृहवर्द्धिताः । प्रत्येकं देवकीपुत्राः, प्रोर्द्वात्रिंशतं कनीः ॥ १ ॥ श्रीनेमिदेशना बुद्धा, व्रतं भेजुः षडप्यमी । द्वादशांगधरा जग्मुर्द्वारिकां स्वामिना समम् ॥ २॥ ते त्रिधा युग्मिनो भूत्वा, भिक्षार्थं प्राविशन् पुरीम् । तेषु च प्रथमं युग्मं, देवकीगृहमागतम् ॥१३॥ तद्वीक्ष्य कृष्णतुल्यं सा, प्रमोदात् मोदकानदात् । गते तत्र द्वितीयं चायातं सा प्रत्यलाभयत् ॥४॥ तस्मिन् गते तृतीयं चागतं पप्रच्छ देवकी । दिग्मोहो वां कथं यत् । त्रिर्व्यावृत्यात्रागतौ युवाम् ? ॥५॥ पुर्या त्रविष्टपस्पर्द्धिसमृद्धिभरभाज्यपि । यतयः प्रासुकं वस्तु, लभन्तेऽन्यत्र किं न वा ८
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy