SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ मोहरिकेशाधिपात्मरीकृतः स च श्री वसदेवः कलस्यास्य, जज्ञे पुण्यैः पितामहः ॥१३२।। यस्मादान्तरबाह्यतः प्रमुदितः श्रीनन्दिषेणं मुनि, सुत्रामा प्रशंसस संसदि पुरा देवेन प्रवज्या प्रव्रज्या० 0 यश्चानतः । द्वैतीयीकभवे त्वहप्रमिकापूर्व वृतास्त्रिः सुरस्त्रीणा प्रार्थतमा बभूव तपसे तस्मै न कः श्लाघते ? ॥१३३॥ ननु नन्दिषेणभवे LOL स्वरूप श्रीप्रद्यु भिक्षाचरकुलोत्पन्नस्यापि वर्णज्येष्ठत्वं वसुदेवत्वे च वंशोत्पत्त्या प्राधान्यमन्यत्रापि सर्वत्र श्रूयते तदत्यन्तहीनकुलोऽपि कश्चन तस्मिन्नेव भने तपसि मीयवृत्ती O) देवानामपि पूज्यो द्विजन्मनामपि मान्यः कथ्यतामित्येवंविधविकल्पनाजालदलनाय मातंगदारकहरिकेशबलर्षिकथाच्यते, तथा हि - हरिकेशी ॥८६॥ शंखो माथुरराजर्षिः, समेतो हस्तिनापुरम् । मार्ग पप्रच्छ भिक्षार्थ, सोमदेवं पुराधसम् ॥१॥ तेन द्विष्टेन निर्दिष्टो, मार्गोऽत्यग्निर्मुनिः स १ तु | गतः सुखेन तद्वीक्ष्य, सोमदेवो व्यचिन्तयत् ॥२॥ मदुक्ताग्निपयेनापि, मुनिः शीताध्वना ययौ । धन्यः शम्येष पापोऽहं, की त्वस्याप्यवमचिन्तकः ॥३॥ स्वं निन्दन्नेष षट्कर्मा, गत्वा नत्वा मुनीश्वरम् । धर्म श्रुत्वा च धर्मात्मा, स तस्माद् व्रतमग्रहीत् ॥४॥ किंचिज्जातिमदाध्मातः, सुव्रतं पालयन्नपि । विहिताराधनो मृत्वा, स द्विजर्षिः सुरोऽभवत् ॥५॥ नीचैर्गोत्रोदयाच्च्युत्त्वा, स चूतस्वप्नमूचितः foll | गंगाप्रस्थबलकोट्टहरिकेशाधिपात्मजः ॥६॥ कलाक्षो दुर्भगः क्रूरः, कुरूपः कलहप्रियः । गिरिनाम्नि कलत्रेऽभूत्, सुतो जीवपुरोधसः |७|| युग्मम् ॥ बन्धुभिः कलहं कुर्वन्, वृद्धैर्दूरीकृतः स च । अध्यायदहतं बीक्ष्य, दृतिकं निहतं त्वहिम् ॥८॥ दोपैः कण्टकबत्त्याज्यो, ग्राह्यश्च स्वर्णवद् गुणैः । सर्वेऽपि हेयास्तदोषा, गुणा ग्राह्याश्च धीमता ॥९॥ ध्यात्वेति धर्म साधुभ्यः, श्रुत्वा स व्रतमग्रहीत् । बलः स हरिकेशर्षिस्तपो ऽत्युग्रमतष्यत ॥१०॥ अन्यदा काशीमायासीदुद्याने तिन्दुके स्थितः । ग्रन्थितिन्दुकयक्षेण, सर्वदा पर्युपासितः ॥११॥ मित्रेणातिथियक्षेMणान्यदोक्तो ग्रन्थितिन्दुकः । मित्र ! किं दृश्यसे नैव ?, स प्राह मुनिसेवया ॥१२॥ सेवतेऽतिथियक्षोऽपि, ग्रन्थितिन्दुकवन्मुनिम् । अन्यदा१ ऽतिथिमानिन्ये, स्वारामे ग्रन्थितिन्दुकम् ॥१३॥ विकथां कुर्वतो दृष्ट्वा, तत्र साधून् गतावुभौ । हरिकेशबले बाढमभूतां भक्तिनिर्भरौ ॥१४॥ १ राज्ञः काशीशितुः कौशलिकस्य तनयाऽन्यदा । भद्राख्या यक्षमायाताऽऽयतने तत्र पूजितुम् ।।१५।। यक्षप्रदक्षिणादानं, कुर्वती वीक्ष्य तं PM मुनिम् । मलाविलं निनिन्दोक्यैः, सा कूणिताविकूणिका ॥१६॥ मुनिनिन्दावशात् क्रुद्धो, यक्षस्तां विकलां व्यधात् । गता सौधे न निर्भिन्ना, मिषरिमान्तिकैरपि ॥ १७॥ दीने राक्षि गतोपाये, भिषरमांत्रिकमण्डले । यक्षः प्रत्यक्षतामाष्योवाच वाचं स्फुटामिति ॥१८॥ निन्दितो योऽनया मी परत मोती मादिगारतिय जना संचासि जीवनीमाथा वितया मिर || कोनेपथ तपः प्रधीत सध्यमेना स्वयं वरम् । सो सत्ता पर ॥९॥ध्यात्वेति नन्दुकयक्षेण, सर्वदा उपि, ग्रन्थितिन्दुकभक्तनिर्भरौ ॥१४॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy