________________
SO902
श्री . निशा गोकुलेऽवसत । गमकृष्णमहास्नेहात, पातः कृष्णं सहानयत् ॥१०७॥ युग्मम् । पथि लग्ने रथे वीक्ष्यानासहं चलनासहम् ! कृष्णः प्रव्रज्या o पदातिरब्यग्रो, न्यग्रोधमुदमूलयत् ॥१०८॥ तं च कृष्णबलं वीक्ष्य, बलादेष रथेऽनयत् । मथुरायां गतावेतौ, नृपाक्रान्तं धनुःसदः ॥१०९॥ floj श्रीप्रद्यु- दुनामन्येक्षणैर्भामा, कृष्णे व्यश्रमयद् दृशम् । पतिते सत्यनाख्येयेऽनाधृष्टावहसन् जनाः ॥११०॥ कृष्णस्तल्लीलयाऽऽदायरोपयद्विस्मये जनम् । मीयवत्तो ! स्वं पाणिग्रहणे सत्यभामायाश्च मनोरथम् ॥१११॥ अनाधृष्टिः समारोप्य, गतः कृष्णं रथे पितुः । सदस्याण्यन्मया शाईर्ग, धन्वारोप्यत
र सोऽवदत् ॥११२॥ नश्यान्यथा नृशंसस्त्वां, ज्ञात्वा कसो हनिष्यति । श्रुत्वेति कृष्णं मुक्त्वेष, व्रजे निजपुरेऽवजत् ॥११३॥ कंसोऽथ ॥८५॥
भूपानाहूयादिशन् मत्लान् युधेऽथ तत् । मत्वा कृष्णो बलं प्राह, चित्तं मल्लाहवे मम ॥११४॥ बलस्तदङ्गीकृत्योचे, यशोदा स्नानहेतवे । अलसां तां च दासीत्यध्यक्षिपत् ज्ञापनाकृते ॥११५।। बल: कृष्णं बलान्निन्ये, स्नानाय यमुनाजले ! तं च म्लानमुबाचेति, न त्वं नन्दयशोदयोः ॥११६॥ कृष्णायाख्यत्ततः पूर्ववृत्तान्तं सकलं बलः । कृष्णो बन्धुवधक्रुद्धोऽङ्गीचक्रे कंसघातनम् ॥११७॥ यमुनायां गतौ स्नातुं, ४ कृष्णः कालियपन्लगम् । पद्मनालेन नस्तित्वा, वाहयित्वा च मुक्तवान् ॥११८॥ ततो गोपैर्वृतो गत्वा, मथुरां गोपुरान्तिके । कंससादीरितौ हत्वा, तौ पद्मोत्तरचम्पकौ ॥११९॥ अरिष्टादीनि हन्तारौ, तावेतौ नन्दनन्दनौ । दर्श्यमानौ जनैरित्थं, मंचेऽस्थातां निजैर्युतौ ॥१२०॥ युग्मम् ।
॥ ततो रामेण रौद्राक्षः, कंसः कृष्णस्य दर्शितः । समुद्रविजयप्रष्ठा, दशार्दा दश दर्शिताः ॥१२१।। कंसाज्ञयाऽथ चाणूरः, करास्फोटरबोद्धुरः । 8ऊचे यः कोऽपि वीरोऽस्ति, स मया सह युध्यताम् ॥१२२। तदाकोत्थितः कृष्णो, भुजास्फोटरवोत्कटः । कंसस्त घातक स्वस्य, मत्वा | मौष्टिकमादिशत् ।।१२३|| कृष्णाभिभूतिभीतेन, रामेणैष खलीकृतः । ततो युयुधिरे कृष्णचाणूरबलमौष्टिकाः ॥१२४॥ तौ हतो 10 १ कृष्णरामाभ्यां, प्रेक्ष्य कंसोऽवदत् कुधा । रेरे हतैतौ तं नन्दगोपं येन च पौषितौ ।।१२५॥ उत्फालेन बदन्नेवं, मंचात् कृष्णेन पातितः । कंसः, W केशः समाकृष्य, तद्गृह्यांश्चारुणद्बलः ॥१२६॥ हते कसे नृपा अस्य, योद्धं क्रोधेन धाविताः । त्रासिता बसुदेवोक्त्या, समुद्रविजयादिभिः
१२७॥ वसुदेवगृहे याताः, समुद्रविजयादयः । ज्ञापिताः पूर्ववृत्तान्तं, वसुदेवेन बान्धवाः ॥१२८॥ काराकृष्टोग्रसेनेन, सहितैर्यमुनान्तरे ।
समुद्राद्यैर्जलं दत्तं, न जीवयशसा पुनः ॥१२९॥ सोचे पत्युर्जलं देयं, हते कृष्णे मया किल । भामामथोग्नसेनेन, दत्तां कृष्ण उढवान् ॥१३०॥ Mrol क्रोष्टुकिज्ञानसम्मत्या, कृष्णो राज्येऽभिषिच्यत । देवनिर्मितहायां, यादवैद्वारिकापुरि ॥१३१॥ जातेषु भानुप्रद्युम्नशाम्बभानुकभीरुषु ।
0 ८५॥