________________
४५
वृत्य
श्री ४ कमस्याख्यत्तथा सोऽय, वसुदेवादयाचैत ॥८२।। गर्भान् समापि देवक्याः, प्रादात् प्रीतश्च यादवः । ज्ञाते च मुनिवृत्तान्ते, सत्यसन्धो- 60 प्रव्रज्या
To sन्वतप्यत ॥८३॥ विशेषकम् ।। इतश्च भद्रिलपुरे, नागस्य सुलसा प्रिया । बाल्ये मा निंदुटुक्ताऽतिमुक्ताख्येन महर्षिणा |८४॥ तया- स्वम्प श्रीप्रद्यु
राद्धः सुरो ज्ञात्वाऽवधेः कसेन याचितान् । गभस्तिस्याः सुतत्वेन, ददौ तुल्यर्तुजन्मकृत् ॥८५॥ तुल्यजातानजीवांस्तान देवक्ये सौलमान तपादेया न्मीयवृत्ती 10 सुतान् । सुलसायै च देवक्याः , सुतान् षड् जीवतो ददौ ॥८६॥ युग्मम् ।। दृषद्यास्फालयन् कंसो, नृशंसा यदुनन्दनान् । देवकीसूनबस्ते 10
त्वबर्द्धन्त सुलसागृहे ॥८७॥ नाम्नानीकयशोऽनन्तसेनावजितसेनकः । निहतारिदेवयशाः, शत्रुमेनश्च तेऽभवन् ॥८८|| देवक्याऽसाव्यथो ८४||
| स्वानाख्यातार्द्धचक्रितं सुतम् । सदैवतं तदा सुप्तास्तज्जनौ कंसयासिका ८९॥ तेवकी प्रिपागडूप पाहे रमजालकम् । गोकुले नन्दभार्याऽमुं, यशोदा पालयिष्यति ॥९०॥ देवताकृतमान्निध्योद्घाटवप्रकपाटिकः । मुक्त्वा स तं यशोदाऽन्ते, देवक्यै तत्सुतामदात् ॥९१॥ एवं कृत्वाऽऽगते शौरी, प्रबुद्धाः कंमयामिकाः । तां कंसायार्पयंश्छिन्न्कनाशां ता च सोऽमुचत् ॥९२॥ सुतेस्तु गोकुले गोपः, कृष्ण कृष्ण इतीरितः । बालोऽवर्द्धत तं तत्र, दिक्षुर्देवकी ययौ ।।९३॥ श्रीवत्सलाञ्छनं सूनुमिन्द्रनीलमणिप्रभम् । देवकी मुमुदे वीक्ष्य, यशोदोत्सङ्गसङ्गिनम् ॥९४॥ बालोऽपि देवसाहय्यादहन् शकुनिपूतने । यमलार्जुन भंग 'च, चक्रे दध्यौ ततः पिता ॥९५॥ स्वौजसा प्रथमानोऽस्ति, वालोऽयं तस्य रक्षणे । कं मुञ्चामीति स ध्यात्वा, रामं साहायकेऽमुच्चत् ॥९६॥ सुखं रामश्च कामश्च, गोपीनां
मृत्युभिर्द्विषाम् । मनोरथैश्च बन्धूनां, वर्द्धन्ते सह विष्णुना ।।९७|| नानाविधाभिः क्रीडाभिः, क्रीडतास्तत्र गोपयोः । श्रीरामकृष्णयोरे[0] कादश वर्षाणि जजिरे ॥९८॥ ततः शौरिपुरे श्रीमन्नेमिजन्ममहोत्सवम् । श्रुत्वा दशा) दशमो, मथुरायां ततान तम् ॥९९॥ कंसस्तत्रागतो | १२ वीक्ष्यैकनाशां गणकं जगौ । कोऽप्यस्ति सप्तमो गर्भः?, स प्राहास्ति तवान्तकः ॥१००। मुंच बृन्दावनेऽरिष्ट, वृषभं केशनं हयम् । खरभेषौ च ए दुन्तिी, हनिष्यति स हेलया ॥१०१॥ आरोपयिष्यति स च, शाङ्ग कालेयनागजित् । चाणूरघातकः पद्मोत्तरपंचकहस्तिभित् ॥१०२॥
श्रुत्वेत्यादिश्य योग्याय, मल्ली चाणूरमुष्टिको । वनेऽमुंचदरिष्टादीन, स ज्ञातुं निजविद्विषम् ।।१०३॥ गोकुले शल्यतुल्यांश्च, चतसृष्वपि दिक्षु
तान् । चतुरश्चतुरः शत्रुक्षये कृष्णोऽनयत् क्षयम् ।।१०४|| सदस्यार्थमानाय्य, शाङ्गयो रोपयिष्यति । देया तस्मै सत्यभामा, कंसः fool वैरीत्यघोषयत् ।।१०५॥ धनुषा पर्यभूयंत, भुजवन्तोऽपि भूभुजः । आद्यो मदनवेगायां, वसुदेवात्मजो रथी ॥१०६।। चापरोपार्थमायातस्तां
MLA८४॥
.....
........-
N
AMO
K SHI