SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्री यवृत्ती | वसुदेवोऽन्यदा देव्या. कयाऽप्यूच मया लव । दत्ता गुधिरराट्कन्या, नामित्वमय छ। वन पायकी भूय, माध्यापिट ज्या गतः । जरासन्धादिभूपालमण्डितं मण्डपान्तरम् ।।५८॥ युग्मम् ।। वरमालाकर तत्र, रोहिण्यागात्तदीयदक । न तम्थी राजके शारित पटह प्रिय- नेति तां जगौ ॥५९॥ एोहि नृविशेषज्ञे !, वरस्त्वदुचितोऽस्म्यहम् । तच्छ्रुत्वा रोहिणी तम्य, वरमालां गले न्यधात् ॥६०॥ क्षुभितं । ग़जकं सर्व, तया पाटहिक वृते । कुलीनयाऽकुलीनोऽयं, वृतश्चैवमुपाहसत् ।।६१॥ मौरिः प्राह कुचक्रस्य, कौलीन्यं दर्शयाम्यहम् । जरासन्धी बधायास्य, ततो भूपान्ययोजयत् ॥६२॥ दुधिरोऽथ ससैन्योऽपि, तदा शौरेः पुरोऽस्फुरत् । न्यस्तवान् सारंथीभूय, शौरि दधिमुखो रथे ॥६३॥ तथा दगवतीमात्रांगारवत्या समर्पितम् । कार्मुकं च निषंगौ च, विग्रही शौरिरग्रहीत् ।।६४॥ नृपैर्महाबलैः क्षिप्ते, गुधिरे युधि रेणुवत् । शौरिः शूर इव ध्वान्तान्, ध्वस्तवांस्तान्निजोजसा ।।६५।। जरासन्धस्ततोऽवादीत्, समुद्रविजयं प्रति । न पाटहिकमात्रोऽयं, त्वद्विना नान्यसाध्यगुक् ॥६६॥ रोहिणी ते जिते चास्मिन्नित्युक्तः शौरिरालपत् । परदारैरलं त्वेनं, त्वदादेशाज्जयाम्यहम् ॥६७॥ अथोच्चैर्युयुधाते तौ, शोरी दूरीभवद्वरौ । कृतप्रतिकृतप्रीतेरिः कृतनमस्कृती ॥६८॥ वसुदेवोऽग्रजं मत्त्वा, शरं चिक्षेप साक्षरम् । सोऽवाचयच्छलाद्यातो, al वसुदेवो नमाम्यहम् ॥६९॥ समुद्रो वत्स ! वत्सेति, वस्तमभि धावितः । प्रीतिमान् बसुदेवोऽपि, नतस्तेनाभिषस्वजे ॥७०॥ पृष्टोऽग्रजन्मना । सर्व', खवृत्तं स न्यवेदयत् । ज्ञातयोग्योद्वहा हार्दे, ते सर्वे मुदिता नृपाः ॥७१॥ रोहिणी वसुदेवोऽथ, पुण्येऽह्नि परिणीतवान् । जरासन्धादयो जग्मुः, सकंसा यादवाः स्थिताः ॥७२॥ बृद्धा कापि सदस्येत्यान्यदोचे वृष्णिनन्दनम् । बालचन्द्रावेगवत्यौ, दिदृक्षु त्वां ममात्मजे ॥७३॥ श्रुत्वेति सम्मुख पश्यन्, ज्येष्ठेनोक्तोऽनुज ! ब्रज । पूर्ववतु चिरं मा स्था, इत्युक्तः स ययौ दिवा ॥७४॥ समुद्रः स्वपुरेऽथागात्तल्लघुः परिणीय ते । कन्याः शौरिपुरे सर्वाः, पूर्वोदूढास्तथाऽऽनयत् ॥७५॥ चतुःस्वप्नसमाख्यातबलत्वसूनुरन्यदा । रोहिण्या सुषुबे रामो, नाम तस्य विनिर्ममे ७६॥ कंसोऽथ मथुरां नीत्वा, वसुदेवपितृव्यतः । देवकान्मृत्तिकावत्या, गत्वाऽयाचत देवकीम् ॥७७॥ अकारयद्विवाहं च, देवकीवसुदेवयोः। (देवकः शौरये योत्रे), स्वर्णाद्यं बहु दत्तवान् ॥७८॥ दशगोकुलयुक्तं च, नन्दं गोकिटिनायकम् । दशा) मथुरामागानन्दकः सप्रियायुतः ॥७९॥ युग्मम् ।। महे सुहृद्विवाहस्य, मत्तनृत्यद्वधूजने । कंसानुजोऽतिमुक्तर्षिः, कसौकोऽन्नार्थमागत् ।।८०॥ तस्य जीवयशाः Toll कण्ठेऽलगत् स नटितस्तया । प्राह माद्यसि यत्प्रीत्या, तस्याः सप्तमगर्भतः ॥८१॥ वधस्तव पितुः पत्युरित्युक्ते तं विमुच्य च । 1८३
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy