SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 4+ न्या० वधुवृत्तौ २॥ विप्लवशडिवनः ॥ ३१ ॥ समुद्रविजयेनाथ, न्यस्योत्संगे निजोऽनुजः । आभापि दुर्बलोऽभूरत्वं वहिर्भ्रान्त्या ततस्त्वया ||३२|| स्थेयं सदा मदावासे, | कलाभ्यासं वितन्वता । तथेति प्रतिपद्यासौ स सौष्ठवमवस्थितः ||३३|| युग्मम् ॥ प्रहितं शिवया देव्या, समुद्रविजयं प्रति । सोऽन्यदा चन्दनं चेटीहस्ताज्जग्राह नर्म्मणा ||३४|| सो नर्मदा नियन्त्रितः । तं गत्वा निशि वार्ष्णेयो, नगरान्निरगाद् द्रुतम् ॥ ३५॥ अनाथमृतकं किंचिद्दग्ध्वा वर्णालिमालिखत् । वसुदेवोऽनलेऽविक्षद्, गुरुभिर्दूषितो गुणैः ॥ ३६ ॥ विधायेति व्रजन्नेष, विप्रयेषः कदाचन | नामऽऽरोप्य रथं नित्यं स्वग्रामे स्वगृहे तथा ॥ ३७ ॥ स्नपितो भोजितो यक्षायतनस्थोऽश्रृणोदिदम् । बन्धुभिर्विदधे सर्वैर्वसुदेवौर्ध्वदेहिकम् ॥ ३८ ॥ अथात्मज्ञाननिर्भीको वसुदेव: पुरो व्रजन् । पुरे विजयखेटावे, सुग्रीवनृपतेः सुते ||३९|| श्यामाविजयसेनाख्ये, परिणीय कलाजिते । सुतं विजयसेनायां सुषुवेऽकूरनामकम् ॥४०॥ युग्मम् ॥ जलावर्त्तसरस्तीरे, सामजं वशयन्नयम् । कुंजरावर्त्तमुद्यानं, विद्याभृद्भ्यां स आहृतः ॥४१॥ तत्र चाशनिवेगस्य, सुतां श्यामामुदूढवान् । श्यामापितृविरोधाच्चाङ्गारकेण तो निशि ॥४२॥ जघान मृष्ट्या तं तेन, मुक्त चम्पासरोऽन्तरा । पपात तीर्त्वा तत्तीरे, वासुपूज्यमवन्दत ॥ ४३ ॥ द्विजवेषः स विप्रेणैकेन साकं विशन् पुरि । यूनो वीणावतः प्रेक्ष्यापृच्छत्तं सोऽपि चाख्यत ॥४४॥ अस्ति गन्धर्वसेनेति, चारूदत्तवणिक्सुता । वीणायां यो विजेता मां, स नेतेति कृताश्रवा ॥ ४५ ॥ | वीणाचार्ययशोग्रीवसुग्रीवान्ते तदिच्छया । सर्वेऽमी कुर्वतेऽभ्यासं न सा केनापि जीयते ॥ ४६ ॥ मासान्ते च परीक्षा स्यादिति श्रुत्वा यदूद्वहः । विद्याविकृत रूपोऽस्थात्, सुग्रीवान्ते स शिष्यवत् ॥४७॥ मासान्ते तां समायातां वैणिकश्रेणिकर्म्मठः । स | सुग्रीवयशोग्रीवोपाध्यायद्वयसाक्षिकम् ॥४८॥ तदुक्त्या विष्णुकुमारत्रिविक्रमपराक्रमम् । गीत्वा निर्जित्य तां वीणावाद्येऽद्भुतकलायुतः ॥४९॥ चारुदत्तेन कथितखेचरीत्वकथाप्रथः । गन्धर्वसेनां सानन्दो, वृष्णिसूनुरुपायत ॥ ५० ॥ विशेषकम् ॥ उपायंस्त यशोग्रीवसुग्रीवाचार्ययोः सुते । अभिरामगुणग्रामः स श्यामाविजयाये ॥ ५१ ॥ राज्ञां विद्याधरेन्द्राणां विप्राणां वणिजामपि । कन्याः सहस्रशो जिल्ला, कलाभिः स कलाद्भुतः ||५.२॥ छलेनापि बलेनापि, देशादेशान्तरं भ्रमम् 1 वर्द्धिष्णुस्पर्द्धगद्धस्ताः परितः परिणीतवान् ॥५३॥ युग्मम् ॥ स कोशालबुगाथीशसुता नास्ता सुक्रोशलाम् । कोशलाया पुरि प्राप्य कदापि परिणीतवान् ॥५४॥ प्रढालपुरवाक्ष्य द्रस्य सन्दिनी नमः कनकरत्याख्या श्रीदत्तामुपायतः॥४॥ पन्या पल्लीपते अपनी जनाव्याप्रडिशीप की तुझ्या तरकुमाराव्यात्स नृत्यमर्मजीवाननः ४ प्रवज्या स्वरूपे तपाँवैयानृत्ये वासुदेवः
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy