________________
वृत्तं
१४ पप्रच्छ दैवज्ञ. गोपि डिभानभाषयत् ॥६३।। प्रणश्य तानि त्रस्तानि, नागमन्दिरमध्यगम् । वारत्तगभुनि जग्मुर्मा भैप्टेति च माऽवदत्४ प्रवज्या ज्या
Toin६४|| दैवज्ञोऽथ मुनक्यं, तं नृपाय न्यवेदयत् । निःसंशयो जयो देव !, भवतोऽत्र भविष्यति ॥६५॥ उदश्रुतिबलेनैप, दत्वा स्वरूप प्रद्यु
अवस्कन्दमात्मना । धृत्वा प्रद्योतमानेपीन् मानैषी धुन्धुमारराट् ॥६६ ।। उत्तमोऽयं गृहायात, इत्यंङ्गारवतीं मुताम् । प्रद्योताय पिता प्रीतः, नन्दिपन [10 प्रादादुदवहत् स तााम् ॥६॥ प्रद्योतभूपः प्रेयस्याऽगारक्त्याऽपि संगतः । सम्पाप स्मरमन्तापनियापणामहाद्भुतम् ।।६८॥ अन्यदाऽल्पबलं
वीक्ष्य, नृपं प्राह प्रियामयम् । भद्र ! कथं गृहीतोऽहं ?, साऽवदन्मुनिवाक्यतः ॥६९|| प्रद्योताऽथ गतः प्राह, हसन् दैवज्ञ ! वन्द्यमे । उपयुक्तः म डिम्भाना, मा भीरित्यस्मरदुचः ॥७०॥ इत्युक्ताः पिण्डस्य द्वाचत्वारिंशद्दोषाः, प्रस्तावात् पंच ग्रासपणादोषा अपि कथ्यंते, तत्र रमगृद्धया संयोजनं कुर्वत: संयोजनादापो, न तु ग्लानत्वादी १, द्वात्रिंशत्कवलप्रमाणातिरिक्तं न भुजीत, अजीर्णादिदोपहेतुत्वात् २, रागे
णाश्नतश्चरण धने-ऽङ्गारदीपः ३, द्वेषेणानिष्टं अपनतश्चरणेन्धने धूमदोषः ४,क्षुब्ददनाशमन गुरवैयावृत्त्य विधानसंयमरक्षणन स्वाध्यायविधानप्राणरक्षणईविशोधनरूपैरेव कारणैर्भोक्तव्यं, न तु रूपबलतोरिति ५, इत्युक्ता द्विचत्वारिंशद्दोपा भोजनदोषाश्च पञ्च १६.४ इति गाथार्थः ।।४।। अथ तुर्यद्वार तृतीयगाथार्थः,
इरियाइपंचसमिईहिं तीहिं गुत्तीहिं तवविहाणंमि । निच्वुज्जुतो अममो अकिंचणो गुणसयावासो ॥५॥ PR एवंविधः माधुर्भवतीति गम्यते, 'इरियाइपंचसमिईहि' ईर्यादिभिः पंचमिः समितिभिस्तिसृभिश्च गुप्तिभिरूपलक्षितः, तपोविधाने च
नित्योद्युक्तः, पुनः कथंभूतः ?- 'अममःमु स्वजनप्रभृतिषु ममत्वरहितः, तथा अकिञ्चनः-न किंचनास्यास्ति अकिंचनः, निष्परिग्रह इत्यर्थः, In गुणानां-मूलगुणोत्तररूपाणां सदावासो भवति स मुनिरिति संक्षेपार्थः । तपोविधाने बाह्ये षष्ठाप्टमादिरूपे अभ्यन्तरे च साधुवैयावृत्त्यरूपे त
तत्फले च स प्राच्यभवे वसुदेवो दृष्टान्तः, तथाहि-नन्दिग्रामे चक्रवरद्विजसोमिलयोः सुतः । नन्दिषेणाभिधस्तस्य, बाल्येऽपि पितरौ मृतौ ४ froll ॥१॥ वर्द्धितो मातुलेनायमेष निर्भाग्यशेखरः । आकेशाननखानं स, कुरूपो दुर्भगः कुधीः ।।२।। विप्रलब्धोऽन्यदा लोकैबाहे मातुलेन सः ।
स्थिरीकृतः सुताः सन्ति, मम सप्तेति जल्पता ॥३॥ तास्वेका काऽपि ते देया, मातुलेनेति भाषितः । गृहकर्माणि सर्वाणि, करोति 10 प्रतिवासरम् ॥४॥ ज्येष्ठपुत्र्याऽन्यदा प्रोचे, नन्दिषेणाय दास्यति । तातश्चेन्मां कृतान्तस्य, भविष्याभ्यतिथिस्ततः ॥५।। इत्थं सप्तभिरष्येष, 00ol
.
.
..
.
.
.
.
........
...
.