SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ To ॥३७॥ देवः प्रोवाच के दामाः । स्व प्रयाग्यथ मप्रति ? | पापेन मन्त्रिणा थानः, गुजाता पिता मधा १३८॥ गयायामि तापमान, यद्वा-त्रानीयतामयम् । नम्यतां क्षम्यतां चापि, कार्य वेज्जीविते भवेत् ॥३९॥ स क्वारनीति जनेरक्तऽवदत् त्रिदशपुङ्गवः । चम्पोद्याने नया भूपः, सपौरोऽक्षमयच्च तम् ॥४०॥ स तृपं पितरी म्बी चापृच्छ्य संयममाददे । पश्चातत्पितगै साण्ययाः परमं पदम् ॥४॥मचिवा [0]] धर्मघोपस्तु. राजा निर्दिपयीकृतः । दध्यौ हहा महापापोऽहं घोरं कर्म निर्मम ॥४२॥ भोगपु भागिभोगेषु, लुब्धेन मयका हहा । सुजात जातरूपेऽत्र, कालिका कलता किल ॥४३॥ ध्यायन्निति विरक्तात्मा, गतो गजगृहे पुरे । स्थविरान्त व्रतीभूत्वा, गीतार्थो व्यहरत् क्रमात् ॥४४॥ बारत्तपुरमायातोऽभयसेनस्य भूपतेः वारत्तकारख्यमन्त्र्योके, भिक्षार्थी प्रविवेश च ॥४५॥ तत्र दाननियुक्तेन, परमान्नेन पूरितम् । 3 ढौकितं मुनये स्थालं, धृतेन मधुना युतम् ।।४६।। भाजनान्मधुनो बिन्दुरेकः पृथ्यां पपात च । मत्त्वा छर्दितदोषं स, तदनादाय निर्गतः ॥४७॥ वातायनस्थितो मंत्री, बारतो वीक्ष्य तद् हृदि । दध्या कि मुनिनाउनेन, भिक्षाग्राहि पराऽपि न ॥४८॥ इति चिन्तयतस्तस्य, क्षुद्राः क्षौद्रेण लिल्यिरे । ताश्चानु प्रपतत् पल्ली, तां चानु कृकलाशितुम् ।।४९।। अत्तुं तमपि मार्जारः, पथिकः श्वा च तं प्रति । वास्तव्यशुनकस्तं च, कलहोऽभूतयोमिथः ॥५०॥ श्वानयोः स्वामिनी पश्चात्, तद्गृह्या मिलिता मिथः । ततः प्रववृते युद्ध, कृन्ताकुंति शराशरि ॥५१॥ तत्र वारत्तको वीक्ष्य, संख्येऽसंख्यजनक्षयम् । दध्यौ न मुनिनाऽऽदायि, भिक्षाऽनेनैव हेतुना ॥५२॥ धर्मः सम्यगयं रम्यः, श्रीसर्वज्ञेन भाषितः । धन्याश्च मुनयोऽमी ये, वर्तन्ते तस्य शासने ॥५३॥ तस्येति शुभमावस्य, जातिस्मृतिरजायत । देवतार्पितवेषः प्राग, मुद्रामुज्झांचकार च ॥ ०५४।। ग्रहणासेवनाशिक्षाविशदो विहरन् क्रमात । शुशुमारपुरं प्राप, म निष्पापशिरोमणिः ॥५५॥ तत्रापि धुन्धुमारस्य, राजोऽगारबती सुता । सा च सर्वज्ञसिद्धान्ते, कुशला श्राविका कनी ॥५६॥ तया वादे जिता प्रवाजिका चेतस्यचिन्तयत् । पातयामि सपल्यन्तरिमार पाण्डित्यगर्विताम् ॥५७॥ ध्यात्वेत्यालिख्य तां चित्रपटे प्रद्योतभूपतेः । आदर्शयदथापृच्छन्नृपः केयं सुलोचना ? ॥५८॥ यथातथेऽनयाऽ ऽख्याते, दूतं प्रद्योतभूपतिः प्राहिणोद् धुन्धुमाराय, स गत्वा तं जगाद च ।।५९॥ मन्मुखेन च त्वां स्वामी, श्रीप्रद्योतो बदत्यदः । देहि मह्यं ही निजां पुत्री, युद्धसज्जो भवाथवा ॥६०॥ श्रुत्वेति धुन्धुमारेण, सरुषा परुषाक्षरैः । दूतो निर्वासितः सर्वमाख्यात् स्वस्वामिनोऽधिकम् ।।६१॥ | ततोऽवन्तिपती रोषात्, सर्वसैन्यसमन्वितः । शुंशुमारपुरं मार इवारौत्सीन्मनःपुरम् ॥६२॥ धुन्धुमारः स्वमबलं, वैरिणं च महाबलम् । मत्वा l ॥७९॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy