SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ↑ या ० द्यु वृत्तौ ८ स्वमूर्तिनिर्जितानङ्गमूर्तिप्रस्फूर्तिव्ययम् । शमेन स्थायिभावेन शान्तो रम इवाभवत् ॥ १२॥ इतन धर्म्मघोषस्य मन्त्रिणः प्रेयसीगणः । | आक्षिप्तहृदयो जातः, सुजातगुणसम्पदा ॥ १३ ॥ प्रियंगुरन्यदा ग्राह, स्वप्रेभ्यां प्रियया गिरा । आयान्तमध्वनाऽनेन सुजानं में निवेदयेः ॥ १४॥ (अथैष ससुह्यद्वृन्दो, वृन्दारक इवौजसा । आगच्छन्नध्वना तेन प्रेष्ययाऽस्यै निवेदितः ॥ १५॥ प्रियंगुः स्वसपलीभिर्वयम्याभिरिवान्विता । रूपं | नेत्रामृतं तस्य, पिवति स्म तृषातुरा ॥ १६ ॥ वदति स्म च सा धन्या, नारी नारीजनेऽखिले । बरो बस्तरों यस्या एवं निःशेषसुन्दरः ॥ १७॥ प्रियंगुरन्यदा चान्यसपत्नीमध्यचारिणी । सुजातवेषमाधाय, रमते तस्य चेष्टया || १८|| तदा मन्त्र्यागतो हित्वा कुणत् प्राणहितायुगम् । | कपाटच्छिद्रेणापश्यत्, सर्वाः प्राणहितास्तथा ॥ १९ ॥ दध्यौ च सर्वशुद्धांन्तोऽशुद्धातोऽयमभूद् ध्रुवम् । माऽऽशंकतामतो भिन्ने रहस्ये छन्नमस्तु तत् ॥ २० ॥ कुपितेन सुजाताय, कूटलेखस्य दर्शनैः । नृपतिं कोपयित्वा स, बचनीयभयेन च ॥ २१ ॥ प्रेपितोऽक्षुरीपुर्या, चन्द्रध्वजनृपान्तिके । बध्योऽयमसि वार्येदं लिखितं तस्य मन्त्रिगा ॥ १२॥ युग्मम् ॥ सुजातस्तत्र यातश्चानमच्चन्द्रध्वजं नृपम् । तं लेखमार्पयच्वास्थ, निर्विकारास्य एव सः ॥ २३ ॥ दध्यौ नृपस्तु विश्वस्तो, विषात्योऽयमुपायतः । ध्यात्वेति रमते तेन सह सर्व सहापतिः || २४|| सुचिरं रुचिरं वीक्ष्य, तस्याचारं विचारकः । अचिन्तयन्नृपो हन्मि नृरलं कथमीदृशम् ? ॥ २५ ॥ ध्यात्वेति विजने तस्याख्याय लेखमदर्शयत् । सुजातः प्राह यद्वेत्सि, तद् विधेहि निजेहितम् ॥ २६ ॥ नृपतिः प्राह नाहं त्वां हन्मि गुप्तं पुनर्वस । उक्त्वेति स्वस्वसा तस्य दत्ता त्वग्दोषदूषिता ॥२७॥ तया चन्द्रयशोनाम्न्या, संगमात् कुष्ठसंक्रमः । ईषदीषदभूत्तस्यास्तुल्यः साऽथ व्यचिन्तयत् ॥ २८ ॥ धिग्मां तिग्मांशुतुल्योऽयं यः पुरा निजतेजसा । मम सङ्गमतो जातः, सुजातः स तमोमयी ॥ २९ ॥ क्रमद्विषमयैरेभिस्तदलं विषयैर्मम । ध्यात्वे (ग्रं. २०० ) ति सा ससंवेगा, जग्राहानशनं सुधीः ॥३०॥ गुरुणेव सुजातेन तेन निर्यापिता च सा । बभूवायुः क्षये देवोऽवधेर्वेदाखिलं च तत् ॥ ३१ ॥ तत्रागत्य प्रणत्यैनमूचे किं ते करोम्यहं ? । तब प्रसादतोऽहं यद्, देवीभूताऽस्मि ते प्रिया ॥३२॥ सोऽतीव तीव्रसंवेगी, दध्यावध्याममानसः । पितरौ प्रेक्ष्य गृह्णामि, व्रतं वेद् रुचिरं ततः ॥ ३३ ॥ इति पूतं तदाकुतं, ज्ञानाद्विज्ञाय निर्जरः । समं तेन समागच्छय्यम्पोद्यानं विमानगः ||३४|| विमुच्य तत्र तं देवो, विकवितां महाशिला । बभारोपर्ययं पुर्या, गर्जाया अपिधानतः ||३५|| ततः पौरा परित्रस्ताः प्राणत्राणपरायणाः । अतविचस्तमदङ्घवन्दना शिरता जताः ॥३८॥ श्रोत्रिरे यस्य कस्यापि देवस्य दनुजस्य वा । अपराधः कृतोऽस्माभिः, प्रसद्य क्षमतां स नः ८ प्रव्रज्या स्वरूपं मधु-विन्दु दृष्टान्तः ७८॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy