________________
श्रीप्रद्यु
श्री तयामध्येऽस्ति च द्वीपो, ब्रह्मद्वीपोऽभिधानतः । आस्ते कुलपतिस्तत्र, यतिपञ्चशतीयुतः ।।३।। स सदाऽप्योपधिलिमपादुकासह एव हि । द्वार प्रव्रज्या० 0 उत्तीर्य तदिदी बन्नां, यानि पहावतां गहे ||४|| सत्कारं कुरुते लोकस्तम्मै च श्लाघतेऽन्वहम् । निन्दति श्राद्धलोकं च, निष्प्रभावगुरुत्वत: oli
एपना ५॥ अथार्यसमिताचार्यास्तत्रेयुर्वज्रमातुलाः । सबाष्पैः श्रावस्तेभ्यः, म वृत्तान्ता निवेदितः ॥६॥ मूरिभिः कथिते तम्य, पादुकालेपकतवं ।
दापाः न्मीयवृत्ती भक्तियुक्तैरिव श्राद्धैर्नीतः कुलपतिहम् ॥७॥ बलात् प्रक्षाल्य तत्पादौ, पादुके चापि तलम् । स्वकीयशिसि न्यम्य, बहुमानेन भोजितः
18 ॥८॥ थावकर्भोज्यमानोऽपि, बहुमानाद्भटेरयम् ! धृति नाप वधस्थानं, नीतो बाध्यः पशुर्यथा ॥९॥ भोजनान्तरं सर्वे, जनान्तन महाययुः । ||७६॥
स धृष्टः पादलेपस्य, भ्रमान्नद्यां विवेश च ॥१०॥ लग्नन बूडितुं तस्याभूदपभाजना घना । अथार्यसमिताचार्यस्तत्रागच्छदतुच्छधीः ।।११।। वहोलोकस्य वाधाय, दत्त्वा चप्पुटिकां च मः । ग्रह बन्ने ! परं पारं, यियासामि शुचे ! तब ||१२|| ततश्च मिलिते कूलयुगलं विस्मिता जनः ।
मूग्यश्च युताः पौरैस्तापमाश्रममाययुः ।।१३॥ तत्र धर्मकथाख्यानाज्जनः सम्बाधितो बहुः । तथा प्रवाजिता पञ्चशती तेषां तपस्विनाम im १४॥ इत्थं शासनमुद्भाग्य, सूरयः पुरमाययुः । सा ब्रह्मद्वीपगा शाखाऽभवच्चागमविश्रुता ॥१५॥ एतानि च भूतिकर्मादीनि पिण्डार्थ कुर्बतां
दोपाय स्युः, न पुनः पृष्टालम्बनेऽपि, यदुक्तं कल्पभाष्ये- “एयाणि गारवट्टा कुणमाणो आभिओगियं बंधे । बीओ गारबहिओ उच्च o आराइमत्तं च ॥१॥ वीयं, ति द्वितीय अपवादपदं प्राप्य गौरवरहित: कौतुकादीनि कुर्वन्नप्यारधकः 'उच्चं' उच्चैर्गोत्रं च वनाति, अथ 101 मूलकमलक्षणं षोडशं दोषमाह, तद्धि महापापरूपं पिण्डार्थ मर्वथा न कार्यमिति ॥
अथ दशेषणादोषानाह-तत्र शंकितं सम्भाविताधाकर्मादिदोषं भक्तादि १ मेक्षितं-आरूपितं २ निक्षिप्तं-ज्यस्तं ३ पिहितं-स्थगित ४ ॥ संहृतं-अन्यत्र क्षिप्तं ५ दायको-दाता तदशुद्धं ६ 'उन्मिश्र' मिधीकरणं ७ अपरिणतं-अप्राशुकादि ८ लिप्तं-खरण्टितं ९ छईितं-परिशटित १० इति पिण्डग्रहणदोषा दश भवन्ति, तत्र शंकिते धतुर्भगी शंकितं गृह्णाति शंकितं भुंक्ते १ शंकितं गृह्णाति निश्शंकितं भुंक्ते २४ निःशंकितं गृह्णाति शंकितं भुंक्ते ३ निःशंकितं गृह्णाति निःशंकितं भुंक्ते४, द्वितुर्यो शुद्धौ १॥ मक्षितं द्विधामचित्तम्रक्षितचित्तम्रक्षित
च, आद्यं त्रिधा-भूदकबनम्रक्षितत्वात्, तेजोवायुभ्यां मेक्षितत्त्वायोगात् प्रथम, अचितप्रमक्षितं तु लोकनिन्द्यानिन्द्यवस्तुभ्यां म्रक्षण - TO भेदाद् द्विघा २॥ अथ निक्षिप्तं भूदकाग्निपचनवनत्रसेषु निक्षिप्तमचित्तमप्यग्राह्यं भवति३, पिहिते चतुर्भगी, सचित्तेन सचित्तं पिहितं 101 ॥७६॥