SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ SO sike & अथ चण म्हिगधनादिकार्यमाभ्रका: नयना जनादयः, नवादासम्म, पुरभुत्पादक, चन्द्रगमा मन: । नाम ifo तम्यासीन, मन्त्री मन्त्रविदांवरः ॥३॥ अन्यदा तत्र दुर्भिक्षे, जालन्यतिदा । जंघावनपरिUिIT, यवनग्लन नाणियं निजपद की श्रीप्रद्यु १ न्यन्य, मन्वतन्त्रौपधादिकम् । आन्याय च सगच्छ तं, प्राहिण्वन्नन्यनीति ।।३।। प्रच्छन्नम्थेन च भुन्नयन नयना अने । चूगः थुनाथ गच्छन, मीयवृत्ती ममं प्रचलितं च तत् ॥ ४॥ गन्वा च स्तोकमध्वानं, तद् गुरुत्कण्ठया द्विधा । आगात् तत्रापरी गच्छरतूद्दिष्टम्थानकेगमत् ।।५।। तावागतो नती प्राकमा कमुगावा । एपी' चिा चकेव्यावृत्य यदिहागती ॥६॥ स्थातव्यमत्र संतोषपराभ्यामव केवलम् । यन्नास्ति तादशी ॥७॥ भिक्षालब्धिर्दुर्भिक्षभावतः ॥७॥ ततः स्वयं गुरुम्यिन्, यत्प्राशु लभतेऽशनम् । तत्तयोः प्रथमं दत्त्वा शेपमत्ति स्वयं पुनः ॥८॥ ततोऽल्पभाजनाद् वृद्धभावाच्च स्वगुरं कृशम् । भृशं निरीक्ष्य तौ क्षुल्लादिति संलपतः स्म च ||९|| पातयद्भ्यां गुटक्लेश, गुटुं न गुचिरं कृतम् । आवाभ्यां भोजनोपायमपरं कुर्वहे ततः ॥१०॥ ध्यात्वेति यत्पुराऽश्रावि, गुरोः कथयतः सतः । अनुभूतं तदन्तर्धा, विधाय नयनांजनम् ॥११॥ अनाख्याय गुरोस्तेनांजितनेत्री नृपौकसि । भोजनावसरे प्राविशातां दृष्टौ न केनचित् ॥१२॥ राज्ञा सहैव सौहित्य, यावद् भुक्त्वा च तौ गतौ । नित्यमित्यदनाद् भूपोऽभवत्तनुतनुस्तयोः ॥१३॥ मंत्रिपृष्टोऽवदत् कोऽप्याहारं हरति मेऽग्रतः । चाणक्योऽचिन्तयन् नूनं, कोऽपि भुंक्तेऽस्य भाजने ॥१४॥ध्यात्वेति तत्परिज्ञानहेतो जनमन्दिरे । परतोऽपीष्टिकाचूर्णमक्षेपयदसौ रयात् ॥१५॥ द्वितीये दिबसे वीक्ष्य, नवां चरणपद्धतिम् । अथ रोषं विधायाधाद्भूमं नेत्राम्बुकारकम् ॥१६॥ अश्रुधौताञ्जनौ तौ च, क्षुल्ला वीक्ष्य त्रपावशः । बसतौ प्रेषयामास, महामन्त्री चणिप्रसूः ॥१७॥ अहं विट्टालितोऽस्माभ्यामिति खेदजुषं नृपम् । विहितभृकृटिमविमुकुटः स्फुटमूचिवान् ॥१८॥ अद्य ते सफलं जन्म, तबाद्य विमलं कुलम् । यदाभ्यां पितराभ्यां त्वं, विहितः संविभागभाक् ॥१९॥ तं सम्बोध्येति मन्त्रीशा, स्वयं वसतिमेत्य च । उपालम्भकृदाचार्यः, प्रत्युपालभ्यतेति सः ॥२०॥ त्वयि श्राद्ध क्षुधाक्रान्तौ, यदेतो धर्मवर्जितौ । अपराधस्तवैवायं, न त्वन्यस्य महत्तमः ४ ॥२॥ अर्थाहिलग्नो मन्त्र्याह, मम क्षमत विप्रियम् । इतःप्रभृति मे चिन्ता, यतीनां निखिलाऽपि हि ॥२२॥ उक्त्वेति यावद् दुर्भिक्षं, भिक्षुचिन्तां धकार सः । कथितश्चूर्णपिण्डोऽयं, योगपिण्डं निबोधत ॥२३॥ योगाः सौभाग्यदौर्भाग्यकरा भैषजमीलनैः । प्रयुज्यमानाः पिण्डार्थ, यतीनां दोषकारकाः ॥१॥ तथा ह्याभीरदेशेऽस्ति, नाम्नाऽचलपुरं पुरम् । तस्यादूरे च नद्यौ स्तः, कण्हावेन्नाभिधानके ॥२॥ Sex ||७५॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy