SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्री अथ मंस्तवः म द्विधा गुणसंस्तवः सम्बन्धिसंस्तब श्व, एककोऽपि विधा-पूर्वगुणसंस्तवः पश्चाद्गुणसंस्तवश्व, सम्बन्धिमंस्तवोऽपि विधा 13 प्रथज्या प्रव्रज्या० NOl! पूर्वसंस्तबो मातृपित्रादिः, पश्चात् मंस्तवः श्वधूश्वशुरादि, तत्र पूर्वगुणसंस्तवो यथा-अस्माकं भवत: पूर्व, श्रवणातिधया गुणाः । तेगकृष्टाः स्वरूपे श्रीपद्य- ममायाता, जातोऽसि नयनातिथिः ।।१॥ दानानन्तरसंस्तवा यथा - "चल्लक नवत्ता यादव, गुणाना यथा श्रुतान् । बभूव विमलं चक्षुरसन्देह उत्पादना मीयवृत्ती ID च मानसम् ॥१॥' अथ पूर्वसम्बन्धिसंस्तवो, यथा पितृमात्रादिसम्बन्धं भोजनलिसुः कुरुते, वृद्धां मातरं, बालां पुत्रीम् इत्यादि, अत्र दाषा: १६ १ दृष्टांतो यथा-कश्चिदिभक्षागतः साधुर्निजमातुः समां स्त्रियम् । वीक्ष्याहारादिलाम्पट्याब्द् भूवाधृतिमानिव ॥१॥ नेत्रे च साश्रुणी कुर्वस्तयोक्तं किमसीदृशः ? | पुनक्तमपि प्रोक्तेऽगदद्गद्गदया गिरा ॥२॥ मम माता भवत्येव, तुल्याऽभवदतोऽधुना । तस्याः स्मरामि तनाहमीदृशो सम्यंब ! किं बहु ? ॥३॥ तया च प्रकटीकर्तु, मातृस्नेहं मुखे स्तनः । क्षिप्तोऽस्य प्रश्रवश्वास्या, जज्ञे तत्क्षणमेव हि ॥४॥ ममातीतसुतस्थानेPY ऽयं भादीति विचिन्त्य सा! विधवां च बधू तस्मै, दासीव प्रददौ मुदा ।।५।। इति व्रतभंगदोपः पश्चात्संस्तवेऽपि स्वयमभ्यूहः । अथ विद्यादिदोषचतुष्टयं, तत्र स्त्रीदेवताऽधिष्ठाना विद्या, पुरुषदेवताऽधिष्ठानो मन्त्रः, तत्र विद्योदाहरणम्-पुरे गन्धसमृद्धाख्य 01 बहुशिष्यसमन्विताः । विहरन्तः समाजग्मुः, सूरयो गुणभूरयः ।।१।। अन्यदा तद्विनेयानां, गलितानां परस्परम् । एवं विधः समुल्लाप o समानवयसामभूत् ॥२॥ यदत्र ऋद्धिमानस्ति, सौगतानामुपासकः । कदापि न ददात्येष, श्रमणेभ्यस्तु किञ्चन ||३|| तदस्ति कोऽपि यस्तस्माद दापयितुं क्षमः । एकः प्राह व्रती मह्यमनुज्ञा सम्प्रयच्छत ॥४॥ प्राज्यमाज्यं गुडं वस्त्र, दापयिष्याम्यहं ततः । अनुज्ञातः स तैर्यातस्तदीये वासवेश्मतिर ॥५॥ हृद्यया विद्यया सद्योऽप्यभिमन्त्रयति स्म तम् । गतयाऽधिष्ठितः प्राज्यमाज्याचं व्यतरत्तराम् ॥६॥ महृत्य विद्यां स्वस्थानमागतेऽस्मिंस्तपोधन स प्रत्यागतचैतन्यो, विलापमकरोदिति ॥७॥ केनापि पापिना हा मे, वृतप्प्रभृतिकं हृतम् । मुष्टो मलिम्लुचनेव, शुचेति विललाप सः ||८|| मन्त्रः पठितसिद्धः, तत्र दृष्टान्त:-प्रतिष्ठानपुरेशस्य, मुरुण्डाख्यस्य भूपतेः । कदाचिदेकदा तीबा, बभूव शिरसो व्यथा ।।१।। बहुशो ४ विहिते विद्यामन्त्रे तन्त्रविदांवरैः । बभूव न गुणस्तस्य, क्लान्तधातोरिवेशितुः ॥२॥ इतश्च पादलिताख्या, व्याहृतास्तत्र सूरयः । जने चाविदितैस्तैश्च, स्मरभित्रमात्मना ॥३|| नाशिता नृपतेशतिः शिरसो धशिनाऽऽत्मना । सतिशायिनं वीक्ष्य, चमत्कार नृपोऽतुषत् ॥४॥ .
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy