SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रद्युमीयवृत्ती ॥७२॥ | कुष्टिन्याविव दुष्प्रेक्षे, मक्षिकाजालभाति ॥४२॥ लाकेतनाभावत् पतिते कृणये इव । ते निरीक्ष्य विरक्तात्मा चिन्तयामास चेतसि | ||४३|| विशेषकम् ॥ अहो मम विमूढत्वमहो दुश्चेष्टितं मम । अहो कोऽपि मदीयानां परिपाकः कुकर्म्मणाम् ॥ ४४ ॥ यदेतयोः कृतं - शुच्योर्दुर्गतिद्वारतुल्ययोः । शुचि चरित्ररत्नं ही शिवकारि च हारितम् ॥ ४५ ॥ नाशितः श्रुतधर्म्मच, मुधाकृतसुधारसः । त्यक्तां | गुरुकुलावासो, निवासः सुखसम्पदाम् ||४६ ॥ व्रतं ध्वस्तं विश्वमाज्ञा, भग्ना लग्नाऽघसन्ततिः । विषयाः सेविता वान्तोनिभाः शुनकवन्मया ॥४७॥ भ्रष्टप्रतिज्ञा जातोऽस्मि, धिग २ मे मानुषं भवम् । भग्ने च लज्जामर्यादे, मनोद्वारकपाटिके ॥४८॥ किंच रत्नाकरे प्राप्तेऽप्यात्तस्तृणमणिर्मया । निषेवितं विषयजं सुखं यन्मानवे भवे ॥ ४९ ॥ यद्रोगशोकभाग् नैव, जरामरणनाशनम् । सद्योऽवद्योज्झितं चार, चारित्रं तत् करोम्यहम् ॥५०॥ ध्वात्वा तदैव भवनात्तं निर्यातं नटोत्तमः । दृष्ट्वा विरागताभाजं, विज्ञो विज्ञातवान् हृदि ॥ ५१ ॥ अथोत्थाय गतनये, तनये ते तथास्थिते । गतं प्राह निरुत्साहः, सरषा परुषाक्षरम् ||५२॥ आः । पापे ! युवयोरीदृक् दृग्विप्लवविधायकम् । चरितं त्वरितं वीक्ष्य, याति सैष महानिधिः ||१३|| यद्यानेतुं समर्थे तदेतमानयतं युवाम् । स्वस्याथ याचत यावज्जीवमाजीवनं ततः ॥ ५४ ॥ ससंभ्रममथोत्थाय वेषमादाय सत्वरे । आगत्य पदयोर्लग्ने, क्षमयामासतुः पतिम् ॥५५|| प्रिय ! विप्रियमेकं त्वं सर्वसह ! सहस्व नौ । अनुक्तेविप्रमुक्ते च निर्नाथे नाथ ! नात्यलम् ॥ ५६ ॥ स स्माह किंचिन्नो वाच्यो, विरक्तो युवयोरहम् । ते प्रोचतुस्ततो यावज्जीवं जीवनदो भव ॥५७॥ तत् प्रपद्य निवृत्तोऽयं, सप्तरात्रेण निर्ममे । निर्ममंऽपि स्थितो भावे, नाट्यं भरतचक्रिणः || ५८ || अथ सिंहरथः क्ष्मापं, नटक्ष्मापो व्यजिज्ञपत् । देवापूर्व कृतं नाट्यं, यदस्त्याषाढभूतिना ॥५९ ॥ तदभिनीयते राजपुत्राणां पञ्चभिः शतैः । पात्रिकाणां ततस्तानि, | प्रासादीकुरुतां प्रभुः ||६० ॥ युग्मम् ॥ राज्ञा तथा कृते नाट्यकविना तेन तानि तु । चक्रिरे नाट्यविषये, कुशलान्यखिलान्यपि ॥ ६१ ॥ नृपे | सह सभासद्भिः सभामधिनिषेदुषि । तैः समं नृत्यमारेभे ततो यतिवरो नटः ॥ ६२ ॥ षष्ट्यां सहस्रैर्वर्षाणां यथा भरतचक्रिणा । षट्खण्डभरतक्षेत्रविजयो विदधेऽद्भुतः ॥६३॥ निधयो नव रत्नानि चतुर्दश च लेभिरे । यथा यथा व राज्याभिषेकोऽभूद् द्वादशाब्दिकः | ॥६४॥ दिव्या बुभुजिरे भोगा, यथा पञ्चविधा अपि । तथा तथाऽभिनयता, नृपतिस्तेन तोषितः ॥ ६५ ॥ प्रदत्तसर्वालङ्कारः, स्तुतिव्रत इय | स्तुवन् । प्रेक्षते स्म दृढाक्षिप्तः, स्तानीद्यत इवैकसि ॥ ६६ ॥ कोटिमूल्यं पुरोल रत्नसंवम्मितं च तम् । अलंकारमलं चक्रे, स मुमुक्षुबरो नटः 1 ४ प्रव्रज्या स्वरूप उत्पादना दोपा: १६ ॥७२॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy