SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 28 हस्य तद् व्यधात् । नटः प्रकटमैक्षिष्ट, सकलं तद्गवाक्षगः ॥१६।। अध्यायच्या पराक्रेयं, नट: मितपट: म्फुटः । तदनं मानदानाद्य:, करोग्यात्मवशंवदम ॥१७॥ विचिन्त्येति नटो मध्यमागत्य क्षुल्लकुष्टिनः । उपेत्य मोदकानां च, भुत्वा स्थालमुपाविशत् ।। १८॥ अवांचच्च त्वया नित्यमागम्यमिह भिक्षितुम् । श्रुत्वेत्युपाश्रयं याते, तस्मिन्नूचे नटो नटीम् ।।१९।। सिताम्बर: प्रिये वेषविषवेप विचक्षणः । सदा मादकदानेन, - मोदनीयः प्रयत्नतः ॥२०॥ तथा च निजयोः पुत्र्योः, शिक्षा देया त्वया तथा । अनुकूलोपचारस्तं, वशमानयतो यथा ॥२१॥ गृहमागच्छतस्तस्य, नित्यशो विदधुर्मुदम् । स्निग्धैर्नटी नटीपुत्र्यौ, मोदकैललितैरपि ॥२२॥ निलये नित्यमित्यस्यागच्छतः संघचारिणः । एक कटाक्षबडिशाग्रस्थमादकामिपक्षिणः ॥२३॥ सुगाढगुणजालान्तः पतितस्य विधेळ (व)धात् । हा हा मनोगलस्ताभ्यां, धीवराभ्यामविध्यत ॥२४॥ युग्मम ।। विद्धे चित्ते बिसस्मार, स्मरापस्मारभागयम् । गुरुवाक्यमहामन्त्रमभ्यस्तमपि सन्ततम् ॥२५॥ कुलाभिमानोऽभूद्भग्नो मानमानधनोपमः । लज्जाऽपि लज्जमानेवापससार सुदूरतः ॥२६॥ चारित्रावरणं कर्मोदीर्णमत्यन्तदागुणम् । ततस्ताभ्यां समं नर्म, चक्रे of धर्मबहिर्मुखः ।।२७॥ ताभ्यामूचेऽस्ति चेत्कार्यमार्यपुत्र ! रतेन ते । तत् प्रव्रज्यां परित्यज्याऽऽवामुग्रह कुलोद्वह ! ॥२८॥ तत् प्रपद्य गतो 8 गुर्वन्तिके स्वाकूतमाख्यत । गुरुः प्राह न ते युक्तं, कर्तु लोकद्वयद्विषत् ॥२९॥ त्वं विवेकी कुलीनश्च, विषयेषु रमस्व मा । बाहुभ्यामम्बुधिं flor तीर्थ्यो, कथं मज्जसि गोष्पदे ? ॥३०॥ वरं भुक्तं विषं नैव, सुखं वैषयिकं पुनः । एकशो हि विषान्मृत्युर्विषयेभ्यस्त्वनेकशः ॥३१॥ विनेयः प्राह fol भगवन् !, सत्यमेतन्न संशयः । न शक्नोमि परिव्रज्यां, विधातुं साम्प्रतं पुनः ॥३२॥ ताभ्यां हि चित्तमाक्षिसमुक्त्तवा च स व्रतम् । वेषान्तरेण स प्राप, नटबन्नटवेश्मनि ॥३३।। उभे अपि वृते तेन, परिणीते पिताऽब्रवीत् । धार्मिकः सत्पुमानेष, उत्तमप्रकृतिस्तथा ॥३४॥ तदाराध्यो१२ प्रमत्ताम्यां, संमताभ्यां च नित्यशः । यथा न याति वैराग्यं, ते तथेत्यथ चक्रतुः ।। ३५॥ पंचधा सेवमानस्य, सुखं विषयसम्भवम् । ताभ्यां 28 सह महास्नेहादनेहास्तस्य गच्छति ॥३६॥ अन्यदा नाटकं दी, महिलारहितं दिवा । नृपस्येति नटाः सर्वे, ययुर्यतिवरादिकाः ॥३७॥ | विज्ञायैकान्तमाषाढभूतिभार्ये उमे अपि । प्रसन्नास्ये प्रसन्नायाः, पानमाचरतस्ततः ॥३८॥ कापिशायनपानेन, चेतनाबर्जित इव । यावत् संतिष्ठतस्ताबद्यज्जातं तन्निबोधत ॥३९॥ नृपती नृपकार्येणातीव व्याक्षिप्तचेतसि 1 नाटकावसराभावान्नटाः स्वस्थानमाययुः ॥४०॥ आषाढभूतिरप्याशु, प्रविष्टो बासवेश्मनि । ते चापश्यद्विवसने, पिशाच्याविव भीषणे ॥४१॥ प्रसरन्मदिरागन्धे, स्मेरास्ये मधुभाण्डवत् ! ॥७२॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy