________________
प्रद्यु
७०॥
1101 श्री भुल्ले, सोपहासं परे जगुः । युगपद् भगवन्नम्मिन्, सन्ति दोषा इमे खलु ॥२४|| न याच्योऽयं ततः प्राह, गृहभृन नाहमीदृशः । तयाचस्व ज्या महासत्व !, यच्चित्ते तब रोचते ॥२५॥ क्षुल्लकः प्राह यद्येवं, ततो घृतगुडान्विताः । सेवाः प्रयच्छ पर्याप्ता, भोजयामि यथा मुनीन् ।॥२६॥ OH स्वरूप ददामीति भणन् यातः, सक्षुल्ल: स गृहान्तिकम् । क्षुल्लोऽथाकथयत्तस्य, तत्पल्या मह विग्रहम् ॥२७॥ स प्राह तर्हि तिष्ठ त्वं, द्वारि
उत्पादना यवृत्ती
0 याम्यहमनरा । वदन्निति गृहाधीशः, प्राविवेश स्ववेश्मनि ॥२८॥ जायामूचे च किं सिद्धं?, भोज्यं ? साऽऽह तथेति च । प्राज्यमाज्यं गुडं दोपाः १६
चापि, तद्युत्ताग्य मालतः ॥२९॥ तस्यां मालाधिरूढायां स निश्रेणीमपानयत् । तेन व्याहृत्य च क्षुल्ला, यथेष्टं प्रत्यलाभ्यतः ॥३०॥ तं?
वीक्ष्य तुमुलं चक्रे, तया तेन च दर्शितम् । तस्या निजनसि न्यस्तांगुल्या तत्र विमूत्रणम् ॥३१॥ भृत्वा पात्रं च गत्वा च, सोऽन्यान् KR माधूनभोजयत् । नादेयमित्थं यन्नारी, कुर्यादात्मवधादिकम् ॥३२॥१०॥
अथ मायापिण्डः, स च पिण्डार्थ विविध काणकृष्ठादिरूपं कुर्वतो भवति, नवापाभूतिमुभिदृष्यन्तः, तथाहि जम्बूद्वीपस्य, भरतापाच्यखण्डके । देशोऽस्ति मगधो नाम, नगधोरणिबन्धुरः ॥१॥ तत्र राजगृहं नाम, पुरं निजगृहं श्रियः । अस्ति प्रमुदिताशेपविबुधं स्वः 8 पुरः प्रभम् ॥२॥ मंत्रांगपंचवक्रोऽस्ति, तत्र क्षत्रशिगेमाणिः । द्विषष्टि(न्त) पततिक्षोदसिंह: सिंहस्थो नृपः ।।३।। ब्रह्माण्डमण्डपे यस्याधिरूढा 10 कीर्तिवल्लरी । सच्छायं भुवनं चक्रे, विच्छायं त्वरिमण्डलम् ॥४॥ विहरन्नन्यदा तत्रागमदागमदानधीः । शुद्धर्धर्मरूचिधर्मरूचिर्नाम 10
गणाधिपः ।।५।। उद्याने गुणवन्तस्ते, तस्थुर्गुणशिलाभिधे । बहुच्छाये तदाकीर्णे, जीर्णकल्पद्रुमा इव ॥६॥ तेषामाषाढभूत्याख्यः, कलाभूत्या
समस्ति च, समस्तज्ञानपृथुलः, शिष्यःप्राथमकल्पिकः ।।७।। स एकदा प्रतिकुटमटन्नटकुट गतः । नटश्च नृपमान्योऽयं, महान् कोऽप्यस्ति तत्र सच ||८| आषाढभूतिना तत्र, प्रविष्टेन च मोदकः । लब्धो गन्धेन रूपेण, रसेनापि प्रमोदकः ॥९॥ ततश्च निर्गतो दध्यौ, भविष्यति गुरोरयम् ।
आनयामि द्वितीयं तमद्वितीयं रसादिभिः ॥१०॥ ध्यात्वेति भूत्वा काणोऽक्षणा, तत्रेव प्राविशत् पुनः । पुनस्तं मोदकं प्राप्य, निर्जगाम बहिणुहात् ॥११॥ पुनर्दध्यावुपाध्यायस्यायमस्त्वन्यमानये । स्वयोग्यमिति संचिन्त्य, कुब्नीभूय पुनर्ययौ ॥१२॥ विज्ञानेन व्यधात् कुब्ज, गात्रमेव न केवलम् । चारित्रमपि सैवं सोऽवतंसः कुहनीवताम् ॥१३॥ पुनर्मोदकमासाद्यमाप्य दध्यौ मुनेस्यम् । भविष्यति द्वितीयस्य, कुष्ठिरुपं ततो व्यधात् ॥१४॥ गुटिकायाः प्रयोगेण, कुष्ठं स्वांगे बभार सः। चारित्रांगेऽपि विषयकुष्ठं प्रेप्सुरिवाधिकम् ॥१५॥ स काणादि गवाक्षाधों, नटगे - Joll
11७०॥