SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 86 8: धीततः थाली, चुन्यामागेपय द्रुतम् ॥१५॥ कुशूलात् तन्दुलान् स्थाल्या, प्रक्षिप्य परिपच्य च । ममान्येयं यदुत्थाय, तबाह परिवेषये ॥१६॥ पडल्या. यदादिशति में कान्ता, प्राच्यति म तथाऽखिलम् । कृत्वा विज्ञपयामास, परिवेष्टं ततस्तया ॥१७॥ इति प्रतिदिनं चुल्लीक्षागपनयनादमुम् । loll श्रीप्रद्यु 8 श्वेताभूितामगुलि तां, बाध्य वैतामुलि १८॥ इति संगुलिप्रोक्तो, बकोड्डायी निशम्यताम् । तथाहि पुषः कश्चिस्ति मीयवृत्ती प्राणप्रियाप्रियः ॥२॥ स च प्रेमपगधीनः, प्रणयिन्येति भापितः । न्वया निरन्तरं नीरमानेतव्यं मरावगत् ॥३॥ दिवमापत्रपः मोऽथ, 100 चरमप्रहरे निशः । कलशनानयन्नीरं, बकानुडापयत्ययम् ॥४॥ प्रेमप्रासादमम्पूर्णकर्मस्थानस्य लक्षणम् । म बिभ्रन् कलशं शीर्षे, तया गौर्या ॥६९॥ ए वशीकृतः ॥५॥ नित्यमित्यानयन्नीरं, बकान् उड्डापयन्निशि । जनेन ज्ञातवृत्तान्ती, बकोड्डायीत्यभाष्यत् ॥६॥ इति प्रोक्तो बकाड्डायी, किङ्करः श्रूयतामितः । किलैकः कुलपुत्रोऽभून्, कलत्रेऽत्यनुरागवान् ||७॥ प्रातः प्रातः समुत्थाय, शयनीयतलादयम् । आदेशं देहि मे दाम, इव प्रेम्णा - अङ्गिकृत हृदि ॥८॥ वक्तीत्यादिश मे प्राणवल्लभे ! किं करोम्यहम् । मा प्राहानय पानीयं, तत् कृत्वा वक्त्यं पुनः ॥९॥ किं करोमीति सा प्राह, पचस्वाखाडय तन्दुलान् । भाजनं धेहि मे तत्तत्, कृत्वा चाह करोमि किम् ? ॥१०॥ तयांचे शोधयोच्छिष्टभाजनानि तथैव मः । कृत्वा - हं किं करामीति, साचे प्रक्षालय क्रमौ ॥११॥ इति बिज्ञाय लोकेन, किंकरः म निगद्यते । श्रूयतां तीर्थस्नातारं (कान्ताधीनं नरं बुवे) ||१२|| क्वापि ग्रामे नरः कश्चित्, प्रियाबाक्यानुवर्तकः । स्नाने सगे ब्रज स्नानं, यथेच्छं तत्र चातनु ॥१३॥ अर्चित्वा दवमापूर्याभमा कुम्भ समेहि च । यदादिशति में प्राणवल्लभेति निगद्य सः ॥१४॥ सर्व कुर्वस्तथा तीर्थस्नातेति गदितो जनः । तीर्थस्नातेति बः प्रोक्तो, गृध्रचारी निशम्यताम् ॥१५॥ तथाहि पुटपः कोऽपि, स्वस्त्रीवाक्यानुवर्त्तकः । साऽऽदेशं कुटुते यं यं, ते संपादयते ग्यात् ॥१६॥ मोऽन्यदा भोजनं र कर्तुमुपविष्टोऽवदत् प्रियाम् । प्रिये ! गुलमिदं भोज्यं, तद् घृतं परिवेषय ॥१७॥ तयोक्तं कुशूलादस्माद्, गृहाणेति तथा व्यघात् । अन्यदा-8 ऽसौ पयोऽयाचत्, स्नानार्थ नम्रवाक्यतः ॥१८॥ तयाऽपि च पचत्याऽन्नं, प्रोचे स्तोकमितः सरः । ततो गत्वा सरः स्नात्वा, भृत्वा कुम्भं समागमत् ॥१९॥ ततः स गृध्रपक्षीव, मरति स्म न किञ्चन । माधिक्षेपं पुनः प्रोक्तः, सरति स्म स तां प्रति ॥२०॥ पुनः पुनः सरन्नेब, तां योषितमुपागमत् । तद्वृत्तान्तं जनो ज्ञात्वा, जगौ तं गृध्रचारिणम् ॥२१॥ कंचित् पुनर्नरं तस्वी, कुर्वती शिशुहादनम् । प्रत्यहं न च तच्चित्ते, त खेदस्यांशोऽभवन्ननु ।।२२।। अतो दनको नाम्ना, म प्रसिद्धिं गतो जने । नराधमाः पद्धप्येते, भवतां कथिता मया ॥२३॥ उक्त्वेति विरते :3 C:8 ॥६९॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy