SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ स्तिकल्पाभिधे परे (नंगे.)ऽनल्पागारविराजिते । साधुर्विवेश भिक्षार्थी, मासक्षपणपारणे ||१|| भ्रमन्नोकसि विप्रस्य, प्रेतकार्यदिनेऽविशत् । ४ प्रव्रज्या प्रव्रज्या० Jol कुक्षिपूरं घृतपूरान्, द्विजास्तत्र च भुअते ॥३॥ अन्यैरवजया दृष्टस्तैग्य निगतो गृहात् । मक्रोध प्राह यत्प्रतकायेऽन्यत्र प्रदास्यय ॥३॥ बुबन्ने तुपनका स्वरूप श्रीप्रद्यु म निर्याता, दैवयोगेन तत्र च । द्वितीयेऽपि मृते प्रेतकार्य स प्राविशन्मुनिः ॥४॥ अलाभे च तदेवैष, विन्नुवन्निर्गनः पुनः । दैवयोगाच्च तद्घने, उत्पादना मीयवृत्ती तृतीयं मानुषं मृतम् ।।५।। तत्रापि प्रेतकार्यस्य, दिने तद्गृहमागतः । अलाभतस्तदेवार्य, बदन्नितिः यावता ॥६॥ ताबता द्वारपालन, दोपाः १६ र स्थविरेण गृहेशितुः । त्रिः प्रोक्तं तन्मुनेर्वाक्यं, कथ्यते स्म यथातथम् ||७|| ऊचे च मुनिमेन द्राक्, मानयध्वममानवम् । सर्वेऽपि यूयं मा ११ ॥६८॥ कालमकाले कलरिष्यथ ।।८॥ आवय्याथ गृहस्वामी, क्षमयित्वा च तं मुनिम् । घृतपूरान् ददी नेत्थं, क्रोधपिण्डस्तु गृह्यते ॥९॥९॥ अथ मानपिण्डः, लब्धिप्रशंसागर्वितो मुनिर्गृहस्थस्य अभिमानमुत्पाद्य यं पिण्डं गृह्णाति म मानपिण्डः, तत्रादाहरणम्-- अस्ति कौशलदेशान्तनगरं कौशलाभिधम् । तत्र काणिकसेदानां, चारित पाकमहोत्सवः ॥१॥ तत्रैकत्र महागच्छे, वयःसन्धिस्थमाधुषु । 0 संकथायामुवाचैको, मानधकमिदं वचः ॥१॥ अद्य भिक्षाक्षणे सेवाः, को वा बहीन लप्स्यते । प्रातरत्राक्षणे यस्त्वनयेत्ता लब्धिमान् स तु ॥२॥ प्राह क्षुल्लक एकोऽथ, नेष्यामि बहुशोऽपि ताः । परे प्राहुघुतगुडहीनास्ताः कस्य तुष्टिदाः ? ॥३॥ यूयमिच्छय यादृक्षास्तादृक्षा आनयाम्यहम् । बुवन्निति ययौ क्षुल्ल, इभ्यस्यैकस्य वेश्मनि ॥४॥ प्राज्याश्च सगुडाज्याश्च, सेवास्तत्र ददर्श सः । ययाचे बहुधा चेभ्यगृहिणीं कलया गिरा ॥५॥ प्रतिषिद्धो तया वाढमयं मानमयं वचः । जगादावश्यमेवैता, मया ग्राह्यास्तवाग्रतः ॥६॥ सा प्राहैतासु सेवासु, गृह्णास्ये कामपीह चेत् । तत्त्वया मम नाशायां, लघुनीतिः कृता ध्रुवम् ||७|| क्षुल्लको निर्गतो गेहात्, पप्रच्छ प्रातिबेशिकम् । गृहस्वाभ्यभिधानादि, ज्ञात्वा सदसि तं ततः ॥८॥ गत्वाऽथ क्षुल्लकोऽपृच्छत्, परिषतपुरपानथ । को देवदत्तनामात्र?, ते प्राहुस्तेन किं तव ? ॥९॥ स प्राह किंचिद्याचिष्ये, ते प्रोचुः प्राथयस्व नः । देवदत्तो जगादाथ, यत्तवेष्टं ददामि तत् ॥१०॥ क्षुल्लकः प्राह यद्येषां, षण्णामन्यतरो नृणाम् । न त्वं भवसि तद्याचे, ते प्रोचुः के नु ते नराः ? ॥११॥ श्वेतांगुलिर्बकोड्डायी, किमतीर्थसाधकः । गृध्रचारी हदनकः, स षट् नृनिति तान् जगोल 8॥१२॥ तथाहि प्रथमो जायासदादेशकरो नरः । प्रातः नियां प्रति प्राह, क्षुधातः पवनङ्करः ॥१३॥ यदि ते रोचते येन, भोजनं १ विदध्याम्यहम् । साऽथ शय्यास्थिताऽवादीत्, क्षुधितोऽस्यधिकं यदि ॥१४॥ तच्चुल्लयाः क्षारमुत्सार्यानीयैधो ज्वालयानलम् । जलापूर्णा 10६८॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy