SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ॥६७|| अस्मद्ग्रामस्तव ग्रामम्योपम्ति बंधोगतः । तद्यत्नेन त्वया रथेयं, मागुञ्य कवयदृशम् ।।३।। 'युग्मम् । आन्ध्यान मनस्य मा भत्रं, न च ग्रामाय तत्तथा । सन्नाह्याथ स्थितो ग्रामः, सर्वः स भवमत्सर ४ात्रान्त च प्रन्यायग्रामः संग्रामसज्जधीः । आगतश्च महांश्चासीन, मिथ: समरविड्वरः ॥५।। शय्यातर्याः पतिः पुत्रो, जामाता च विपेदिरे । अग्रव्यतिकरः अम्मादभूदिति जना जगौ ।।६।। माऽऽग्यदाण्यातमतन्म. II पित्रा-भादिवैरिणा । ततोऽपभ्राजना जज्ञे, जनेऽस्य महती मुनेः ॥७॥ अथ निमित्तम्-पिण्डार्थ लाभालाभादि कथयतो निमित्तपिण्डः, तत्रौदाहरणम्-कश्चन ववचन ग्रामे, ग्रामम्वामी पुराऽभवत् । नरेन्द्रादेशता देशान्तरे दूरे च सोऽगमत् ॥१॥ चिरे कालं गते तस्य, दयिता व्याकुलाऽजनि । गृहस्वामिबियोगो हि, दुःसहः कुलयोषिताम् ॥२१॥ अन्यदा श्रमणं भिक्षाऽऽयातं पप्रच्छं साऽऽदरात् । निमित्तं वेत्सि भगवन् !, स प्राह सुतरामिति ॥३॥ सोवाच गृहिणी स्वामी, कदा मम समेष्यति ? | मुनिना प्रातरित्युक्ते, सा साह प्रत्ययोऽत्र कः ॥४॥ स प्राह प्रत्ययोऽयं ते, गुह्यदेशे मपोऽस्ति यत् । दृष्टश्चाद्य त्वया स्वप्ना, रजन्यामथ साऽतुपत् ॥५॥ तया मुदितया तस्मै, दापिता मोदिकादिका । परानप्रवरा भिक्षा, स भिक्षुः प्रमना ययौ ॥६॥ सा प्रातः प्रातनोत् प्रीत्या, गृहे foll स्वस्तिकतोरणम् । स्वामिनः सम्मुखं प्रेषीन्निजं परिजनं तथा ॥७॥ स्वाम्येत्य स्वगृहे स्वामी, पपृच्छ गृहिणी निजाम् । साऽथ तत्कथितं सर्व, गुह्यदेशमषादिकम् !!८॥ निमित्तातिशयं साधोः, प्रशंसन्ती शशंस च ॥ स च मिथ्याविकल्पेनानल्पेन कृपितोऽधिकम् ॥९॥ आहूय श्रमणाभासं, 0 PR तं पप्रच्छ स तुच्छधीः । एतस्या वडवाया यत्, कुक्षौ गर्भोऽस्ति कीदृशः ? ॥१०॥ मुनिः प्राह समस्त्यत्र, पञ्चपुण्ड्रः किशोरकः भावि चेत्ते वचः सत्यं जीवसीतरथा मृतः ११॥ तेनाथ गृहनाथेन, समुषा पुरुषात्मना । उदरं दारयांचक्रे, वडवायाः स्वपत्तिना ।।१२।। यथाऽऽदिष्टे ततो दृष्टे, किशोरे स मुनि जगौ । मिथ्यावाक्येऽत्र सजाते, दारयिष्यं तबोदरम् ॥१३॥ मत्वेति मुनिभिर्लोकद्वयस्य हितमिच्छुभिः । निमित्तं ४ सनिमित्तं वाऽन्यथा वा कथयेश्च न (कथ्यते नहि) ॥१४॥३ _ अथाजीवपिण्डः, तत्र जातिकुलगणादिषु ततस्वरूपमात्मानं पिण्डार्थं वदत आजीवपिण्डः ४॥ अथ वनीपकपिण्डः, ब्राह्मणशाक्यपरिव्राजककाकशुनकादिभक्तेषु पिण्डार्थ तत्तद्भक्तमात्मानं वदतो बनीपकपिण्डः ५॥ अथ चिकित्सापिंडः, स च रोगप्रतीकाराय औषध भेषजं वा ददत उपदिशतो वा भवति ८॥ अथ क्रोधपिण्डः, विद्यासामर्थ्यादिक क्रोधफलं शकमानो गृही यद्भयाद् दत्ते स तथा, दृष्टान्तश्चात्र- ॥६७॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy